पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ बृहत्स्तोत्ररताकरे निर्व्यूहो निखिलाधारो निःशंको निरुपद्रवः ॥ २ ॥ निरु- पाधिश्च निर्लिप्तो निरीहो निधनांतकः + स्वात्मारामः पूर्णकामोऽनिमिषो नित्य एव च ॥ ३ ॥ स्वेच्छामयः सर्व- हेतुः सर्वः सर्वगुणाश्रयः । सर्वदो दुःखदो दुर्गो दुर्जनांतक एव च ॥ ४ ॥ सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदश्च वेदांगो वेदविद्विभुः ॥ ५ ॥ इत्येवमु क्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः । हर्षालोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥ द्विचत्वारिंशन्नामानि प्रातरु- स्थाय यः पठेत् । दृढां भक्ति हरेर्दास्यं लभते वांछित फलम् ॥७॥ इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः । बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी ॥ ८ ॥ इति देव कृतगर्भस्तुतिः संपूर्णा ॥ १२२. वसुदेवकृत श्रीकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ वसुदेव उवाच | त्वामतींद्रियमव्यक्त- मक्षरं निर्गुणं विभुम् | ध्यानासाध्यं च सर्वेषां परमात्मा- नमीश्वरम् ॥ १ ॥ स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ २ ॥ स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् | स्थितं सर्वश- रीरेषु साक्षिरूपमदृश्यकम् ॥ ३॥ शरीरवंतं सगुणमशरीरं गुणोत्करम् । प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४॥ सर्वेशं सर्वरूपं च सर्वोतकरमव्ययम्। सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम् ॥ ५ ॥ अनंतः स्तवनेऽशक्तो-