पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २५३ हितनिरतात्मनां सुसेव्यं रघुवरमंबुजलोचनं प्रपद्ये ॥ ७ ॥ स्मितरुचिरविकासिताननाजमतिसुलभं सुरराजनीलनी- लम् । सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥८॥ हरिकमलजशंभुरूपभेदात्वमिह विभासि गुणत्रया- नुवृत्तः । रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमी- शमीडे ॥९॥ रतिपतिशतकोटिसुंदरांगं शतपथगोचरभा- वनाविदूरम् । यतिपतिहृदये सदा विभातं रघुपतिमार्ति- हरं प्रभुं प्रपद्ये ॥ १० ॥ इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्र- घूत्तमः । उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ ११ ॥ शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ १२॥ इति राघवभाषितं श्रुतवान् हर्षसमाकुलो द्विजः । रघुनंदनसाम्यमा- प्रययौ ब्रह्मसुपूजितं पदम् ॥ १३ ॥ इति श्रीमद- ध्यात्मरामायणे अरण्यकांडे जटायुकृतरामस्तोत्रं संपूर्णम् ॥ १०८. रामाष्टकम् । श्रीगणेशाय नमः ॥ भजे विशेषसुंदरं समस्तपापखंडनं । स्वभक्तचित्तरंजनं सदैव राममद्वयम् ॥ १ ॥ जटाकला- पशोभितं समस्तपापनाशकम् । स्वभक्तभीतिभंजनं भजे ह राममद्वयम् ॥ २ ॥ निजस्वरूपबोधकं कृपाकरं भवापहम् । समं शिवं निरंजनं भजे ह राममद्वयम् ॥ ३ ॥ समपंचकल्पितं ह्यनामरूपवास्तवम् । निराकृतिं 4