पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । १०६. ब्रह्मदेवकृतरामस्तुतिः । श्रीगणेशाय नमः ॥ ब्रह्मोवाच | वंदे देवं विष्णुमशेष- स्थितिहेतुं त्वामध्यात्मज्ञानिभिरंतर्हदि भाव्यम् । हेया- हेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १ ॥ प्राणाऽपानौ निश्चयबुद्ध्या हृदि रुडा छित्वा सर्व संशयबंधं विषयौघान् । पश्यंतीशं यं गतमोहा यतयस्तं वंदे राम रलकिरीटं रविभासम् ॥ २ ॥ मायातीतं माधव- माद्यं जगदादिं मानातीतं मोहविनाशं मुनिवंद्यम् । योगि- ध्येयं योगविधानं परिपूर्ण वंदे रामं रंजितलोकं रमणी- यम् ॥ ३ ॥ भावाऽभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तै- रचितपादांबुजयुग्मम् | नित्यं शुद्धं बुद्धमनंतं प्रणवाख्यं वंदे रामं वीरमशेषासुरदावम् ॥ ४ ॥ त्वं मे नाथो ना- थितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी । भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावित- चेतःसहचारी ॥ ५ ॥ त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् । भक्तिश्रद्धाभाव- समेतैर्भजनीयं वंदे रामं सुंदरमिंदीवरनीलम् ॥ ६ ॥ को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधव श क्तो मुनिमान्यम् । वृंदारण्ये वंदितवृंदारकवृंद वंदे रामं भवमुखवंद्यं सुखकंदम् ॥ ७॥ नानाशास्त्रैर्वेदकदंबैः प्रति- पाद्यं नित्यानंद निर्विषयज्ञानमनादिम् | मत्सेवार्थ मानु-