पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | क्ष्मणौ ॥ १८ ॥ शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्म- ताम् । रक्षःकुलनिहंतारौ त्रायेतां नौ रघूत्तमौ ॥ १९ ॥ आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ । रक्ष- णय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् सन्नद्धः कवची खड्गी चापबाणधरो युवा | ग- नेऽस्माकं रामः पातु सलक्ष्मणः ॥ २१ ॥ शूरो लक्ष्मणानुचरो बली | काकुत्स्थः यो रघूत्तमः ॥ २२ ॥ वेदांतचेद्यो य- जानकीवल्लभः श्रीमानप्रमेयप- पन्नित्यं मद्भक्तः श्रद्धयान्वि संप्राप्नोति न संशयः पु ज्ञेश: राक्रमः ॥ तः । अश्व ॥२४॥ रामं दूवा वंति नामभिर्दिव्यैन पीतवाससम् । स्तु- ॥२५॥ रामं ल करुणार्णवं दशरथ- ति- न राम- 4- ९ तनयं श्यामलं शांतमूर्ति वंदे ल लकं राघवं रावणारिम् ॥२६॥ रामा. चंद्राय वेधसे । रघुनाथाय नाथाय नमः ॥२७॥ श्रीराम राम रघुनंदन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥२८॥ श्रीराम- याः पतये ९ क्ष्मणपूर्वजं रघुवरं सीता गुणनिधिं विप्रप्रियं धार्मिक