पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । एकात्मकत्वाजहती न संभवेत्तथाजहलक्षणता विरोधतः । सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्त्वंपदयोरदोषतः ॥ २७ ॥ रसादिपंचीकृतभूतसंभवं भोगालयं दुःख- सुखादिकर्मणाम् । शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूलमुपाधिमात्मनः ॥ २८ ॥ सूक्ष्मं मनोबुद्धिदशेंद्रियै- युतं प्राणैरपंचीकृतभूत संभवम् । भोक्तः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधाः ॥ २९ ॥ अनाद्यनि- र्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् । उपा धिभेदात्त यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत्क- मात् ॥ ३० ॥ कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगा- त्स्फटिकोपलो यथा । असंगरूपोऽयमजो यतोऽयो विज्ञा- यतेऽस्मिन्परितो विचारिते ॥३१॥ बुद्धेत्रिधा वृत्तिरपीह दृश्यते स्वप्मादिभेदेन गुणत्रयात्मनः । अन्योन्यतोऽस्मिन्व्य- भिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥ देहें- द्वियप्राणमनश्चिदात्मनां संघादजस्रं परिवर्तते धियः । वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवः ॥३३॥ नेति प्रमाणेन निराकृताऽखिलो हृदा समास्वा- दित चिद्धनामृतः । त्यजेदशेषं जगदात्तसद्सं पीत्वा यथां- इभः प्रजहाति तत्फलम् ॥ ३४॥ कदाचिदात्मा न मृतो न जायते न क्षीयते नापि विवर्धते नवः । निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽयमद्वयः ॥३५॥ एवंविधे wy