पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | रतरं तवं सत्यानंदं चिदात्मकम् | मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८ ॥ सूर्यमंडलामध्यस्थं रामं सीतासमन्वितम् । नमामि पुंडरीकाक्षममेयं गुरुतत्परम् ॥ ४९ ॥ नमोस्तु वासुदेवाय ज्योतिषां पतये नमः । नमोस्तु रामदेवाय जगदानंदरूपिणे ॥५०॥ नमो वेदां- तनिष्ठाय योगिने ब्रह्मवादिने । मायामयनिरासाय प्रपन्न- जनसेविने ॥५१॥ वंदामहे महेशानचंडकोदंडखंडनम् । जानकी हृदयानंदवर्धनं रघुनंदनम् ॥ ५२ ॥ उत्फुल्लामल- कोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनो- हरगुणग्रामाय रामात्मने । योगारूढमुनींद्रमानससरोहं- साय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३ ॥ भवोद्भवं वेदविदां वरिष्ठमादित्यचंद्रान- लसुप्रभावम् । सर्वात्मकं सर्वगतस्त्ररूपं नमामि रामं त- मसः परस्तात् ॥ ५४ ॥ निरंजनं निष्प्रतिमं निरीहं निरा- श्रयं निष्कलमप्रपंचम् | नित्यं ध्रुवं निर्विषयस्वरूपं निरं- तरं राममहं भजामि ॥५५॥ भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपम् । भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६ ॥ सर्वाधिपत्यं समरांगधीरं सत्यं चिदानंदमयस्वरूपम् । सत्यं शिवं शांतिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७ ॥ कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् । कुमारचेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि