पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥१०॥ तन्मध्ये- sष्टदलं पद्मं नानारलैश्च वेष्टितम् । स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥११॥ पितुरंकगतं राममिंद्रनीलम- णिप्रभम् । कोमलांगं विशालाक्षं विद्युद्वर्णांबरावृतम् १२ भानुकोटिप्रतीकाशं किरीटेन विराजितम् । रत्ननैवेयकेयू- ररत्नकुंडलमंडितम् ॥ १३ ॥ रत्नकंकणमंजीरकटिसूत्रैर- लंकृतम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४ ॥ दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम् | राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५ ॥ तुलसीकुंद - मंदारपुष्पमाल्यैरलंकृतम् । कर्पूरागुरुकस्तूरीदिव्यगंधानु- लेपनम् ॥ १६ ॥ योगशास्त्रेष्वभिरतं योगेशं योगदाय- कम् । सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७ ॥ विद्याधरसुराधीशसिद्धगंधर्व किन्नरैः | योगदैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ॥ १८ ॥ विश्वामित्रवसिष्ठादिमु- निभिः परिसेवितम् । सनकादिमुनिश्रेष्ठैर्योगिवृंदैश्च सेवितम् ॥ १९ ॥ रामं रघुवरं वीरं धनुर्वेदविशारदम् । मंगलायतनं देवं रामं राजीवलोचनम् ॥ २० ॥ सर्वशा- स्वार्थतत्त्वज्ञमानंदकरसुंदरम् | कौसल्यानंदनं रामं धनु- बणधरं हरिम् ॥ २१ ॥ एवं संचिंतयन्विष्णुं यज्यो- तिरमलं विभुम् । प्रहृष्टमानसो भूत्वा मुनिवर्गः स नारदः ॥ २२ ॥ सर्वलोकहितार्थाय तुष्टाव रघुनंदनम् । २३२