पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ बृहस्तोत्ररलाकरे कम् | नान्यत्किचन विद्यते विमृशतां यस्मात्परस्माद्वि- भोस्तस्मै श्रीगुरु० ॥ ९ ॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिस्तवे तेनास्य श्रवणात्तथार्थमननाद्ध्यानाच संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् || १० || चटविटपिसमीपे भूमिभागे निषण्णं सकलमु निजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षि णामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥ ११ ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा | गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥ १२ ॥ ॐनमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये | निर्मलाय प्रशांताय दक्षिणामूर्तये नमः ॥ १३ ॥ निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥१४॥ मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठांते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येद्रं करकलितचि- न्मुद्रमानंदरूपं स्वात्मारामं मुदितवदनं दक्षिणामूर्ति- मीडे ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री- मच्छंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥