पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि | ९२. शंकराचार्यकृतगुर्वष्टकम् | श्रीगणेशाय नमः ॥ शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं हरेरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १॥ कलत्रं धनं पुत्रपौ- त्रादि सर्व गृहं बांधवाः सर्वमेतद्धि जातम् । गुरोरंत्रि- पद्मे मनश्चेन्न लग्नं ततः किं० ॥ २ ॥ षडंगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । गुरोरंत्रि- पद्मे० ॥ ३ ॥ विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचार- वृत्तेषु मत्तो न चान्यः | गुरोरंघ्रिपद्मे० ॥ ४ ॥ क्षमामं- डले भूपभूपालवृंदैः सदा सेवितं यस्य पादारविंदम् । गुरोरंघ्रिपद्मे० ॥५५॥ यशो मे गतं दिक्षु दानप्रतापाजग- द्वस्तु सर्वे करे यत्प्रसादात् | गुरोरंघ्रिपद्मे० ॥६॥ न भोगे न योगे न वा वाजिराजौ न कांतामुखे नैव वित्तेषु चित्तम् | गुरोरंघ्रिपद्मे० ॥ ७ ॥ अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वन | गुरोरंघ्रिपद्मे ॥ ८ ॥ अनर्ध्याणि रत्नानि मुक्तानि सम्यक्स मालिंगिता कामिनी यामिनीषु । गुरोरंघ्रिपद्मे० ॥ ९ ॥ गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही । लभेद्वांछि- तार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ १० ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकराचार्यविर- चितं गुरोरटकं समाप्तम् ॥ ० २१५