पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि | हास्वंतरगतः । यथैकं गांगेयं कटकमुकुटाद्याकृतिवशा- तथा दत्तात्रेय त्वमपि बहुरूपत्रिभुवनम् ॥ ४७ ॥ सह- त्रांशुप्राजे सुरतरुसमाढ्येधिकतरे विमाने हंसाख्ये स्थित- ममृतनीहारवपुषम् । परीतं त्वां ध्यायेद्यदरजसमारूढ- मनिलैरशे ज्ञायां भवति खचरो व्योमगमनैः ॥ ४८ ॥ स्थितं मूलाधारे कनकरुचिरांगं हुतभुजः शिखाभिः प्रख्या- भिर्वृतमखिलतेजोरसघटम् । घरंतं भ्रूमध्ये प्रसृतनयनः पश्यति च यः परं त्वां सत्यं स्यादखिलरसविद्याति निपुणः ॥ ४९ ॥ शिरःप्रांतभ्रातायतकुटिलबालार्कंमतुलं प्रदीप्त- स्वर्णाढ्यारुणशतलसत्कुंडलधरम् | मरुत्पुत्रं लंकाधिपत- नुजनाशोधतकरं स्मरेद्यस्त्वां यत्नात्सकलभय भूतापहरणे ॥५०॥ गरुमंतं चंचञ्चलकनकपक्षद्वययुतं सुधाकुंभोद्भा- स्वत्करमखिललोकाभिगमनम् । अचिंत्यं वेदैस्त्वां परम- मुनिनाथं स्मरति यः स दक्षोसौ वादी कपटविषजंतुप्रह- रणे ॥ ५१॥ स्मृति नंदतं यो मनुजमुपतिष्ठत्यतिबलात्कृ ताशामिथ्याद्यात्प्रणतजनमंदार भवता । अदत्ते दत्तत्वाद- मलतरचिद्गम्यविभवात्सदा दत्तात्रेयो भजसि भजतामि- टफलदः ॥ ५२ ॥ विधिं विष्णुं मायां शुणिमदनयोनिं दिनकर मिलित्वानंगेनानलयुवतियुक्तां जपति यः । तरा- ख्यामख्येयां निखिलनिगमाढ्यामखिलदां स संपद्भिर्देवा- विषविभवयुक्तो विहरति ॥ ५३ ॥ परा माया वाणी मद 4- २०५