पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । ९०. दत्तलहरिः । श्रीगणेशाय नमः || दलादन ऋषिरुवाच | विभुर्नित्या- नंद: श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवति स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थैकफ- लदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥ १ ॥ हरीशब्रह्माणः पदकमलपूजां विद्धतो जगद्रक्षाशिक्षाज- ननकरणे ते ह्यधिकृताः | अभूवन्निंगाद्या हरिदधिपतां देवमुनयः परं तत्त्वं प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥ २॥ परं ज्योतिर्मूर्ते तव रुचिरतेजः कलरवाजगद्व्याप्ये- दानीं तपनशशिताराहुतभुजः । महातेजःपुंजा: सकल- जगदाराध्यचरिताश्चरंत्येवं लोकान्नतजनमनोभीष्टफलदाः ॥३॥ भवन्मायारूपं जगदखिलजीवात्मकमिदं भवद्रूपं प्राहुर्निखिल निगमांतश्रुतिचयाः । त्वया सृष्टं चादौ हृतम- वितमेतत्तदधुना प्रभावं ते चेत्तुं प्रभवति जनः कोऽवनितले ॥४॥ कृपासिंधो तावजनुरजननस्थाप्यकथिते जगद्रक्षा- दीक्षा भवति खलु नो चेत्कथमिदम् । अनीहस्याऽकर्तुस्तव जगति कर्मोपकृतये प्रमाणीकर्तु वा स्वकृतनिगमार्थानिति मतिः ॥ ५ ॥ महाविद्यारूपे भगवति निबद्धत्वमुचितं हृदा वाचागम्ये परमपि विमुह्यंति कवयः । अविद्यातीतः