पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | १९३ चंतौ मुक्तामणिगणचयैस्त्वां जलकणैर्न मस्यामो दामोदर- गृहिणि दारिद्र्द्यदलिताः ॥ ३९ ॥ अये मातर्लक्ष्मि त्वदरु- णपदांभोजनिकटे लुठंतं बालं मामविरलगलद्वाष्पजटि- लम् । मुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः स्पृशंती मारोदीरिति वद समाश्वास्यसि कदा ॥ ४० ॥ रमे पद्म लक्ष्मि प्रणतजनकल्पद्रुमलते सुधांभोधेः पुत्रि त्रिदशनि- करोपास्तचरणे | परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१ ॥ इति पंडितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः समाप्ता ॥ ८८. अम्बाष्टकम् । श्रीगणेशाय नमः ॥ चेटीभवन्निखिलखेटीकदंबतरुवाटीषु नाकिपटलीकोटीरचारुतरकोटीमणीकिरणकोटीकरंबित- पदा । पाटीरगंधकुचशाटी कषित्वपरिपाटीमगाधिप- सुता घोटी कुलादधिकघाटीमुदारमुखवीटीरसेन तनु- ताम् ॥ १ || कूलातिगामिभयतूलावलिज्वलनकीला निजस्तुति विधाकोलाहलक्षपितकालामरी कुशलकीला- लपोषणनभाः । स्थूला कुचे जलदनीला कचे कलित- लीला कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि- शैलाधिराजतनया ॥ २ ॥ यत्राशयो लगति तत्रागजा वसतु कुत्रापि निस्तुलशुका सुत्रामकालमुखसत्राशनप्र- करसुत्राणकारिचरणा | छन्ञानिलातिरयपत्राभिरामगुण