पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे धनभ्रष्टो धनं लभेत् | कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठांच लभेडुवम् ॥ १५ ॥ सर्वमंगलदं स्तोत्रं शोकसंतापनाश- नम् । हर्षानंदकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥ १६ ॥ इति श्रीदेवकृतं लक्ष्मीस्तोत्रं संपूर्णम् ॥ ७९. वाराहीनिग्रहाष्टकम् | श्रीगणेशाय नमः ॥ देवि कोडमुखि त्वदंत्रिकमलद्वंद्वानु. रक्तात्मने मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः। तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथापर्यस्यन्मनसो भवंतु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १ ॥ देवि त्वत्पद- पद्मभक्तिविभवप्रक्षीणदुष्कर्मणि प्रादुर्भूत नृशंसभावमलि - नां वृत्तिं विधत्ते मयि । यो देही भुवने तदीयहृदया- निर्गत्वरैलोहितैः सद्यः पूरयसे कराजचषकं वांछाफलै- ममपि ॥ २ ॥ चंडोत्तुंड विदीर्णदुष्टहृदय प्रोद्भिनरक्तच्छटा- हालापानमदागृहासनिनदाटोपप्रतापोत्कटम् | मातर्मटप- रिपंथिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं ध्यानोहामरवैभवोद- यवशात्संतर्पयामि क्षणात् ॥ ३ ॥ श्यामां तामरसाननां- त्रिनयनां सोमार्धचूडां जगत्राणव्यग्रहलायुधाग्रमुपलां संत्रासमुद्रावतीम् । ये त्वां रक्तकपालिनी हरवरारोहे वराहाननां भावैः संदधते कथं क्षणमपि प्राणंति तेषां द्विषः ॥ ४ ॥ विश्वाधीश्वरवल्लभे विजयसे या त्वं नियं- ज्यात्मिका भूतांता पुरुषायुषावधिकरी पाकप्रदा कर्म-