पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यरतोत्राणि । व्याधिस्तथा ददुरोगाश्च विविधाश्च ये । जपमानस्य नश्यंति शृणु भक्त्या तदर्जुन ॥ १९ ॥ आदित्यो मंत्रसंयु- क्त आदित्यो भुवनेश्वरः । आदित्यान्नापरो. देषो ह्यादित्यः परमेश्वरः ॥ २० ॥ आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्च- येत् । यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥२१॥ आदि- त्यं मंत्रसंयुक्तमादित्यं भुवनेश्वरं | आदित्यं ये प्रपश्यं- ति मां पश्यन्ति न संशयः ॥ २२ ॥ त्रिसंध्यमर्चयेत्सूर्य सरेझत्त्या तु यो नरः । न स पश्यति दारिद्र्यं जन्मज- न्मनि चार्जुन ॥ २३ ॥ एतत्ते कथितं पार्थ आदित्यहृदयं मया । शृण्वन्मुक्तश्च पापेभ्यः सूर्यलोके महीयते ॥ २४ ॥ नमो भगवते तुभ्यमादित्याय नमो नमः | आदित्य: स वित्ता सूर्यः खगः पूषा गभस्तिमान् ॥ २५ ॥ सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः । रविर्विश्वो महा- तेजाः सुवर्णः सुप्रबोधकः ॥ २६ ॥ हिरण्यगर्भस्त्रि शिरा- स्तपनो भास्करो रविः । मार्तंडो गोपतिः श्रीमान् कृत- ज्ञश्च प्रतापवान् ॥ २७ ॥ तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः । शुद्धो विरोचन: केशी सहस्रांशुर्महाप्रभुः ॥ २८ ॥ विवस्वान्दूषणो मृत्युर्मिहिरो जामदग्न्यजित् । घ मंरश्मिः पतंगश्च शरण्यो मित्रहा तपः ॥ २९ ॥ दुर्विज्ञे- यगतिः शूरस्तेजोराशिर्महायशाः । शंभुश्चित्रांगदः सौ- म्यो हव्यकव्यप्रदायकः ॥ ३० ॥ अंशुमानुत्तमो देव ऋ-