पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | कचित् । राक्षसासुरवेतालदैत्यदानवसंभवा ॥ २७ ॥ इति श्रीगणेशपुराणे गणेशकवचं संपूर्णम् || ३. गणेशमानसपूजा | श्रीगणेशाय नमः ॥ श्रीसर्वप्रदाय नमः || गृत्समद उवाच । विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकैः स्मृतानि | श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कु- रुष्व ॥ १ ॥ एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नम॑ति देवाः शंस्वादयो योगिमुखास्तथाहम् ॥ २ ॥ शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोक्ष्य मुखारविंद देवं सभायां विनिवेशयामि ॥ ३ ॥ द्विजादिसर्वैरभिवंदि- तं च शुकादिभिर्मोदसुमोदकाद्यैः । संभाग्य चालोक्य समुत्थितं तं सुमंडपं कल्प्य निवेशयामि ॥ ४ ॥ रतैः सुदीतैः प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभा- चम् ॥ ६ ॥ ततः सुवस्त्रेण गणेशमादौ संप्रोक्ष्य दूर्वा- दिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो मनो विलीनं कुरु ते पदाजे ॥ ७ ॥ कर्पूरकैलादिसुवासितं तु सुकलिप- तं तोयमथो गृहाण | आचम्य तेनैव गजानन त्वं कृपाक- -