पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे कर्ता च त्वं विष्णुः परिपालकः । त्वं शिवः शिवदो- ऽनंतः सर्वसंहारकारकः ॥ १ ॥ त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः । प्रकृतः प्रकृतीशश्च प्राकृतः प्र- कृतेः परः ॥ २ ॥ नानारूपविधाता त्वं भक्तानां ध्यान- हेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥ सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् । सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥ ४ ॥ वायुस्त्वं वरुण- स्त्वं च विद्वांश्च विदुषां गुरुः । मृत्युंजयो भृत्युमृत्युः कालकालो यमांतकः ॥ ५ ॥ वेदस्त्वं वेदकर्ता च वेदवे- दांगपारगः | विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥६॥ मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः । वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ॥ ॥७॥ अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः । इत्येवमुक्त्वा शै- केंद्रस्तस्थौ धृत्वा पदांबुजम् ॥ ८ ॥ तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः । स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः पठेन्नरः ॥ ९ ॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे । अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥ १० ॥ भार्याहीनो लभेद्भार्या सुशीलां सुमनोहराम् । चिरकालगतं वस्तु ल भते सहसा ध्रुवम् ॥ ११ ॥ राज्यभ्रष्टो लभेद्राज्यं शंकर- स्य प्रसादतः । कारागारे श्मशाने च शत्रुग्रस्तेऽतिसंकटे ॥ १२ ॥ गभीरेऽतिजलाकीर्णे भनपोते विषादने। रणमध्ये महाभीते हिंस्रजंतुसमन्विते ॥ १३ ॥ सर्वतो मुच्यते स्तु-