पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ॥ ३ ॥ कैलासशैलभुवने त्रिजगजनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे | नृत्यं विधातुमभिवांछति शूलपाणौ देवाः प्रदोषसमये नु भजंति सर्वे ॥४॥ वाग्देवी धृतव- लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भग- वती गेयप्रयोगान्विता । विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीप- तिम् ॥ ५ ॥ गंधर्वयक्षपतगोरगसिद्ध साध्यविद्याधरामर- वराप्सरसां गणाश्च । येऽन्ये त्रिलोकनिलयाः सहभूत- वर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥ ६ ॥ अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः । तस्मिन्म- हेशे विधिनेज्यमाने सर्वे प्रसीदति सुराधिनाथाः ॥ ७ ॥ एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः । प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥ ८ ॥ अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि । तद्दोषपरिहारार्थं शरणं यातु शंकरम् ॥ ९ ॥ इति श्रीस्कंदपुराणे प्रदोषस्तोत्राष्टकं संपूर्णम् ॥ ५४. चंद्रशेखराष्टकम् । 30 श्रीगणेशाय नमः ॥ चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहि माम् | चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्ष माम् ॥ १ ॥ रत्त- सानुशरासनं रजताद्विशृंगनिकेतनं सिंजिनीकृतपन्नगेश्वर- मच्युताननसायकम् | क्षिप्रदुग्धपुरत्रयं त्रिदिवालयैरभि- वंदितं चंद्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२॥