पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे मपराजितमप्रमेयम् | नागात्मकं सकलनिष्कलमात्मरूपं वाराणसी० ॥ ६ ॥ आशां विहाय परिहृत्य परस्य निंदां पाये रतिं च सुनिवार्य मनः समाधौ | आदाय हृत्कमल- मध्यगतं परेशं वाराणसी० ॥ ७ ॥ रागादिदोषरहितं स्वज- नानुरागवैराग्यशांतिनिलयं गिरिजासहायम् । माधुर्य- धैर्यसुभगं गरलाभिरामं वाराणसी० ॥ ८ ॥ वाराणसीपु- रपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्यः । विद्यां श्रियं विपुलसौख्यमनंतकीर्ति संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥ विश्वनाथाष्टकमिदं यः पठे- च्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥ इति श्रीव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ॥ ५२. शिवनामावल्यष्टकम् | श्रीगणेशाय नमः ॥ हे चंद्रचूडमदनांतक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो | भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥ १ ॥ हे पार्व- तीहृदयवल्लभ चंद्रमौले भूताधिप प्रमथनाथ गिरीश- चाप । हे वामदेव भव रुद्र पिनाकपाणे संसार० ॥२॥ हे नीलकंठ वृषभध्वज पंचवक्र लोकेश शेषवलय प्रमथेश शर्व | हे धूर्जटे पशुपते गिरिजापते मां संसार० ॥३॥ हे वि- श्वनाथ शिव शंकर देवदेव गंगाधर प्रमथनायक नंदिके- श। बाणेश्वरांधकरिपो हर लोकनाथ संसार० ॥४॥ वाराण- १२२