पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२२ भगवदज्जुकम्
चेटी - ( अात्मगतं) ! एव्व दाव करिस्सं, (भ्रकाशं) अय्य मुहुत्तअं
अज्जुअं पडिवाळेदु जाव अत्तं अाणेमि ।
शाण्डि - 2 गच्छ सिग्घं अहं खु अत्ता अणत्ताणं ।
चेटी - (अात्मगतं) 8 सानुक्कोसो एसो बह्मणो अज्जुअं णपरित्तजदि ।
जाव गच्छामि !
(निष्क्रान्ता)
शाण्डि -4 गदा एमाः, सेरं रोदामिः, हा अज्जुए हा महुरगअणि ।
(इति रोदिति)
परि -- शाण्डिल्यः'.. न कर्तव्यमेतत् ।
शाण्डि- 5 अवेहि णिस्सिणेह, मंपि तुमं विअ तक्केसि ।
परि - अागच्छ वत्स । अधीष्व तावत् ।
शाण्डि -6 भअवं किं चिकिच्छीअदु दाव एसा अणाहा तवस्सिणी ।
परि -किमौषधशास्त्रं भवत8 !
शाण्डि -7 अघ दे जोअस्स फला
परि -(अात्मगतं) एष खलु तपस्वी कर्तव्याबोध्यतया अाश्रमाचारं
कालेयचन्दनालिप्तौ स्तन्दावनधोमुखौ तत्रभवत्या अधन्यस्य मम जीवन्त्या
अनासादितौ ।
1 एवं तावत्करिष्याभि । अार्य मुहूर्तमज्जुकां प्रतिपालयतु यावन्मातर-
मानयामि |
2 गच्छ शीघ्रप्रं । अहं खलु माता अमातृकाणां ।
3 सानुक्रोश एष ब्राह्मणः अज्जुकां न परित्यजति । यावद्गच्छामि
4 गतैषा । स्वैरं रोदिमि । हा अज्जुके । हा मधुरगायनि ।
5 अपेहि निस्नेह मामपि त्वामिव तकंयसि ।
6 भगवन् किं चिकित्स्यतां तावदेषा अनाथा तपस्विनी ॥
7 अघं ते योगस्य फलम् ।