पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् २ १
शाण्डि - I भो भअं वं ण सक्कुणोमि अत्ताणं धारेदुं । उवसप्पिअ रोदामि
परि -- न खलु न खलु गन्तव्यम् ।
शाण्डि -- 2 मा कुप्प । अजुत्तं पव्वाज अाणं कुप्पिदुं । ( उपसृत्य ) हा
अज्जुए । हा पिअसंपण्णे, हा महुरगाअणि ।
चे?ट -- 8 अय्य कि एदं ॥
शांण्डि - 4 भोदि सिणेहो ।
चेटी -~ अ.त्न ातं)5 जुज्जइः सव्व[णुक पी साहुजणो णाम ।
शाण्डि -- 6 भोदि अामिस्मामि दाव एणां ।
चेटी -- 7 पभवदि, खु अय्यो
श1ण्डि - 8 हा होदि ।
(पादौ स्पृशति)
चेटी -- 9 मा नु पादाणि अामिसिदुं ।
शाण्डि -- 10 अा अाउळाउळह्मि । सीस पादं ण जाणामि एदाणि ताळ
फळपीणाणि काळेअचंदणाअळित्ताणि यणाणि अणधोमुहाणि
तत्त होदिए अधए॒णस्स मह जीवंतीए ण अासादिदाणि ।
1 भो भगवन् न शक्नोम्यात्मानं धारयितुम् ॥ उपसप्र्य रोदिमि !
2 माकुप्य । अयुक्तं प्रव्राजकानां कोपितुं । हा अज्जुके, हा प्रियसम्पन्ने,
हा भधुरगायनि ।
8 अार्य किमिदम् ।
4 भवति स्नेहः ।
6 युज्यते सर्वानकम्पी साधुजनो नाम ।
6 भवति अाभृशामि । तावदेनाम्
7 प्रभवति खल्वार्यः ।
8 हा भवति ।
9 मानु पादावाम्रष्टुम् ।
{0 अा- अाकुलाकुलोe-स्मि । शीर्षं पादं न जै|ानामि । एतौ तालंफलपौनौ