पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२० भगवदज्जुकंम्
श ण्डि -1भअवं परित्तजदि एसा गणिअादारिअा अत्तणो पाणाणि ।
परि -- मूर्ख परमप्रिया हि प्राणिनां प्राणाः प्राणैरेव परित्यज्यते
शरीरमिति वक्तव्यम् ।
शाण्डि- 2 अवेहि अअरुण, णिस्सिणेह, कक्कसहिअअ, दुट्ठबुद्ध,
भिण्णचारित्त, कूरसअड? (कूर, सड ) मुधामुंड ।
परि -- किमभिप्रेतं भवतः !
शाण्डि - 3 णामाष्टसदं दे पूरइंस्सं ।
परि -- छन्दतः ।
शाण्टि - 4 भो भञ्अ॒वं दुक्खिदोह्मि ।
परि -- किमर्थम्1*- →
शाण्डि - 5 अह्माणं सअणो एसा ।
परि - कश्थं स्वजनो नाम |
शाण्डि - 6 एसापि पव्वाजअा विअ ण किचि सिणेहं करेदि ।
परि -- दुर्लभम्नेहोऽपि भूयोऽर्थयोगात् स्निह्यत इति युक्तम् । कुतः--
ये निर्ममा मोक्षमनुप्रपन्नाः , *; 5.→
शास्त्रोपदिष्टेन पथा प्रयान्ति |
तेषामपि प्रीतिपराङ्मुखानां
गुणेष्वपेक्षां हृदयं करोति ॥
1 भगवन् परित्यजत्येषा गणिकादारिकात्मनः प्राणान् ।
2 अपेहि । अकरुण ॥ निस्नेह ॥ कर्कशहृदय । दुष्टबुद्धे । भिन्नचारित्र !
क्रूरशकट (क्रूर शठ) मुधामुण्ड ।
3 नामाष्टशतं तै* पूरयिष्यामि ।
4 भो भगवन् दुःखितोe-स्मि ।
5 अस्माकतं स्वजन एषा ॥
6 एषापि प्रव्राजका इव क्वचित् स्नेहं करोति ।