पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१६ भगवजज्जुकम्
इअं तरुणी दस्सणीअा अणवरोहेण अळकारेण अळकिदा
इमस्स उय्याणस्स अळंकारो विअ उवट्ठिदा ।
चेटी -- I अज्जुए ।
शाण्डि -2 अइ गणिअाखु इयं, धण्णाखु सधणा ।
चेटी -3 दुदींअं वि एक्कं वत्तुअं गाअदु अज्जुअा ।
गणिका- 4 तहा !
(पुनर्गायति)
मधुमासजातदर्पः
कन्दर्पः कामिनीकटाक्षसखः |
अवि ( पि ) योगिनामपि ( मिह ) मनो
विध्यति फुल्लैरशोकशरैः ।॥
शाण्डि- 5 अइमहुरं पस्सवदि कठादो? सुणादु भअवो ।
परि -- शब्दप्रयोजनं श्रोत्रम् । प्रसङ्गमत्र न गच्छामि !
शाण्डि -6 पसङ्गं वि संपदं करेसि-जइ दे कारिसापणा भवे ।
परि ~-अा8 अपेहि-युक्तव्यवहारी भव ।
शाण्डि ~- 7 माकुप्प, अजुत्तं पव्वाजअाण कुप्पिदुं ।
परि -- एप न व्याहरामि 1
मियं तरुणी दर्शनीया अनवरोहेणालङ्कारेण अलङ्कुतास्य उद्यानस्या-
लड्कार इवोपस्थिता ।
1 अज्जके.
2 अयि गणिकः खल्वियं ध याः खलु सधनाः ।
8 द्वितीयमप्येकं वस्तुकं गायत्वज्जुका ।
4 तथा
5 अतिनधुरं प्रस्रवति कण्ठात् । शूणोतु भगवान् ।

  • प्रसङ्गमपि साम्प्रतं करोषि । यदि ते कार्षापणा भवेयुः ।

7 माकुप्य । अयुक्तं प्रवाजकानां कोपितुम् ॥