पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् १३
परि -- शाण्डिल्य किमेतत् ।
शाण्डि - l भअवं किं ण जणासि पुडमं अह पादरसणळोहेण सक्कि-
असमणअं पव्वजिदो ह्मि ।
परि – अस्ति किञ्चिदपि ज्ञातम् ॥
शाण्डि – 2 अत्थि अत्थि पहूदं वि अत्थि ।
परि -- भवतु श्रोष्यामस्तावत् ।
शाण्डि - 3 सुणादु भअवो
“अष्टौ प्रकृतय* षोडश विकाराः अात्मा पञ्चवायवः त्रैगुण्यं
मनः सञ्चर8 प्रतिसञ्चारशचेति "
4 एव्वं हि भअवदा जिणेण पिडअपुत्तएसु उत्तं ।
परि -- शाण्डिल्य साङ्ख्द्युसमय एष न शाक्यसमयः ।
शाण्डि -- बुभुक्खTए ओोर्दणर्गेदाए चिदाए अण्णं मए चितिदं अण्णं
मंतिदं । दाणि सुणादु भअवो । अदिण्णादाणादो वेरमणि
सिक्खापदं, पाणादिपादादो वेरमणि सिक्खापदं, मुधावाद (दा) .
दो वेरमणि सिक्खापदं, अब्बह्मचय्यादो वेरमणि सिक्खापद,
अकालभोअणादो वेरमणि सिक्खापदं अह्माणं, बुद्धं धम्मं संघं
सरणां गच्छामि ॥
परि -- शाण्डिल्य, स्वसमयमतिक्रम्य परसमयं वक्तुं नाहेति भवान् ।
तमस्त्यक्त्वा रजो भित्वा सत्त्वस्थस्सुसमाहितः ।
ध्यातु शीघ्रं भवान्ध्यानमेतज्ज्ञानप्रयोजनम् ।
1 भगवन् कि' न जानासि प्रथममहं प्रातरशनलोभेन शाक्यश्रमणक
प्रव्रजितोऽस्मि |
2 अस्त्यस्ति प्रभूतमप्यस्ति ।
3 श्रृणोतु भगवान् ।
4 एवं हि भगवता जिनेन पिटकपुस्तकेषूक्तम् ॥
5 बुभुक्षया ओोदनगतया चिन्तया अन्यन्मया चिन्तितमन्यन्मन्त्रितम् ।
इदानीं शृणोतु भगवान् । अदत्तादानाद्विरमणं शिक्षापदम् । प्राणातिपातात्