पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकंम् ९
परि -- शाण्डिल्य न भेतव्यं मयूरः खल्वेष ६ !
शाण्डि --- l सच्चं मोरो !
परि -~- अथकिम् ॥ सत्यं मयूरः ।
शाग्डि -- 2 जइ मोरो तेण हि उग्घाडेमि अक्खोणि ।
परि - छन्दत्१8 ।
शाण्डि-- 3 हं दासीए पुत्तो व3 घो मब्6मएण मोरअरूपं
गहि, णअ cळाअदि । ( उद्यानं निरूप्य ) हींही
चपअ अज्जुणकदंबणीवणिउल तिळअकुरवअकण्णिअारकप्पूर-
चूदपिअंगुसाळताळतमाळपुण्णाअणाअवउळ सरळसज्जसिंदुवार-
तिणसुळ्ळसत्तवण्णकणवीरकुटचवहिनचंदनासोअमल्लिअानदे -
वत्ततअंरखदिरकदळीसमवकिण्णं वसंदोपसोहिदं पवाळपत्त-
पळळवदळकुसुममञ्जरीसमाउळ अदिमुक्तमाळदीळदामंडव-
मण्डिदं पोरकोइळमत्तब्भमरमहुरारा वसंघुट्टं पिअजणविप्प-
ओोअसमुप्णण्णसो अाहिहूदजुददीजणाणं अणुदा|वअरं संवपुत्ताणं
सूहावड्हं अहो रमणि ज्जं खु इदं उय्याण ।
परि -- मूर्व अहन्यहनि हीयमानेष्विन्द्रियेषु किं ते रमणीयम् ।
| सन्यं मयूरः
2 य*द मयूरस्तेन्नं ह्यदघाटaाम्यक्षिणी
3 ह दास्याः पुत्रो व्याघ्रः मद्ध्भयेन मयूररूपं गृहीत्वा पलायते । चम्प-
कार्जुनकदम्ब-नीपनिचलतिलककु “वककणिकारकर्पूरचूतप्रि {ङ्गुसालतालत •
माल पुन्नागनागबकुलसग्लसर्जसिन्दुवारतूण शुक्लसप्तपर्णकरवीरकुटज-
वहि नचन्दनाशोक मल्लिकानन्द्यावर्ततगरखदिरकदलीसमवकीर्ण वसन्तोप-
शोभित प्रवालपत्रपल्लवदलकुसुममज्जरीसम्राकुलं, अतिमुक्तमालतीलता-
मण्टपमण्डितं मयूरकोकिलमत्तभ्रमरमधुरारावसड्घुष्टं प्रियजनविप्रयोग-
समुत्पन्न शोकाभिभूतयुवतीजनानामनुतापकर सम्प्रयुक्तानां सुखावहं अहो
`रमणीयं खल्विदमुद्यानम् ।