पृष्ठम्:Bergaigne - Le Bhâminî-Vilasa. Recueil de sentences du Pandit Djagannatha.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रेतो न कस्य हरत गतिरङ्गनायाः ॥ १५ ॥ वेधा विधाय पुनरुतमिवेन्टुबिम्बं द्ररीीकरोति न कथं विटुषां वरेण्यः ।। १५६ ॥ सानुकम्पाः सानुरागाश्चतुरः शाल्तशातत्ताः । गतिरन्यैव विलोक्यते गुणानाम् ॥ १५ ॥ मया संमदिनो मुखस्य ते । तुलायामाः कलायाप पङ्काम् ॥ १६० ।। ग्रः सुकुमारतरः सा कुसुमानां श्रियं हरति । विकल्लयति कुसुमबाणो वाणालीभिर्मम प्राणान् ॥ १६१ ॥