पृष्ठम्:Bergaigne - Le Bhâminî-Vilasa. Recueil de sentences du Pandit Djagannatha.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयोरमृष्यन्नयमुन्नतिं परा- मवैमि मध्यस्तनिमानमेति ॥ १११ ॥ जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारा- दिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२० ॥ दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजताये किमु पदमलाक्ष्या- स्तपञ्चरत्यम्बुनपङ्क्तिरेषा ॥ १२१ ॥ वियोगवनिकुण्डे अस्मिन्हृदये ते वियोगिनि। प्रियसङ्गसुखायेव मुक्ताव्हारस्तपस्यति ॥ १३२ ॥ निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्मादिधुमयमकस्मादिक कृती कलाहीनं दीनं विकल इव राजानमकरोत् ॥ १३३ ॥ स्तनान्तर्गतमाणिक्यवपुर्वहिरुपागतम् । मनो ऽनुरागि ते तन्वि मन्ये वलभमीक्षते ॥ १५४ ॥ जगदन्तरममृतमयैरंशुभिरापूरयनितराम् । is उद्गति वदनव्याजात्किमु राजा हरिणशावनयनायाः ॥ १२॥ ॥ तिमिरशारदचन्दिरचन्द्रिका कमलविद्रुमचम्पककोरकाः ।