पृष्ठम्:Bergaigne - Le Bhâminî-Vilasa. Recueil de sentences du Pandit Djagannatha.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० दूरीकरोति कुमतिं विमलीकरोति तश्चिरन्तनमघं चुलुककरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां कम न मतमातनात ॥ १२० ॥ श्रपरोपकारकरणव्ययाभवमलचतसां मरुताम्। शापातकाठवानि स्फुरति वचनानि भेषजनव ॥ १२१ ॥ व्यागुञ्जन्मधुकरषुद्धमनुशता न्याकप श्रुतमायातरकात्। श्रा भूमातलसतकधराण मन्य रएपे ७ स्मिन्नवनां कुटुम्बकाना ॥ १२२ ॥ मृतस्य लिप्सा कृपणस्य दित्सा वमागंगायाश्च वचः स्वकात। सपस्य मत्र शान्तिः कुटिलस्य विधातृसृष्टौ न हि दृष्टपूवा ॥ १२३ ॥ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते। राजप्रियाः कैरविण्यो रमते मधुपैः सह ॥ १३४ ॥ अयाचितः सुख दत्त याचितश्च न यच्छति। सर्वस्वं चापि कुरते विधिरुच्छूलो नृणाम् ॥ १२५ ॥ <एउदयकुण्डलाकृतलसत्काण्डचएउद्यान श्वस्तोद्दण्डविषक्षमण्डलमथ वां वीक्ष्य मध्यरणम्। वल्गदाण्डिवमुक्काएउवलयवालावताताण्डव- भ्रश्यत्खाण्डवष्टपाण्डवमब्रु को न क्षितीश स्मरेत् ॥ १३६ ॥