पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० अष्टावक्रगीता। - अन्वयः-(चतुर्थे ) उल्लासे षट् । लये च उपदेशे च एव चतुश्चतुः । अनुभवे पञ्चकम् । बन्धमोक्षे चतुष्ककं स्यात् ॥ २ ॥ शिष्यानुभवनामक चतुर्थ प्रकरणमें ६ श्लोक हैं। लयनामक पंचम प्रकरणमें ४ श्लोक हैं। गुरूपदेशनामक पष्ठ प्रकरणमेंभी ४ श्लोक हैं। शिष्यानुभवनामक सप्तम प्रकरणमें ५ श्लोक हैं। बंधमोक्षनामक अष्टम प्रकरणमें ४ श्लोक हैं ॥२॥ निर्वेदोपशमे ज्ञाने एवमेवाष्टकं भ- वेत् । यथासुखसप्तकंच शांतीस्याटे. दसंमितम् ॥३॥ अन्वयः-निर्वेदोपशमे एवं एव ज्ञाने अष्टकम् भवेत् । यथा सुखे च सप्तकम् । शान्तौ च वेदसंमितं स्यात् ॥ ३ ॥ निर्वेदनामक नवम प्रकरणमें ८ श्लोक हैं । उपश- मनामक दशम प्रकरणमें ८ श्लोक है । ज्ञानाष्टकनामक एकादश प्रकरणमें ८ श्लोक हैं । एवमेवाष्टक नामक द्वादश प्रकरणमें ८ श्लोक हैं । यथासुखनामक त्रयोदश प्रकरणमें ७ श्लोक हैं। शांतिचतुष्कनामक चतुर्दश प्रकरणमें ४ श्लोक हैं ॥३॥ तत्त्वोपदेशे विशच्च दश ज्ञानोपदे- शके । तत्त्वस्वरूपे विंशच शमे च शतकं भवेत्॥४॥