पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M भाषाटीकासहिता। मैं सदा स्वभावरहित हूं, इस कारण मेरे विर्षे कर्ता- पना नहीं है, भोक्तापना नहीं है तथा विषयाकारवृत्त्यव- च्छिन्न चैतन्यरूप फल नहीं है ॥५॥ कलोकः क्व मुमुक्षुर्वा क योगी ज्ञान- वान् कवा।कबद्धःकच वा मुक्तः स्वस्वरूपेऽहमद्वये॥६॥ । अन्वयः- अहमद्रये स्वस्वरूपे लोकः क्व वा मुमुक्षुः क्व, योगी क, ज्ञानवान् क्व, बद्धः क्व वा मुक्तः च क्व ॥ ६ ॥ __ आत्मरूप अद्वैत स्वस्वरूपके होनेपर न लोक है, न मोक्षकी इच्छा करनेवाला हूं, न योगी हूं, न ज्ञानी हूं, नबंधन है, न मुक्ति है ॥६॥ जय व सृष्टिः क्व च संहारःक्क साध्यं क च साधनम् । व साधकः क सिद्धिा स्वस्वरूपेऽहमद्रये ॥ ७॥ अन्वयः-अहम्-अद्वये स्वस्वरूपे सृष्टिः क, संहारः च व साध्यम् क्व, साधनम् च क्व, साधकः क्व वा सिद्धिः क्व ॥ ७॥ आत्मरूप अद्वैत स्वस्वरूपके होनेपर न सृष्टि है, न कार्य है, न साधन है और न सिद्धि है, क्योंकि मैं सवें- धर्म रहित हूँ॥७॥