पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १५१ । अन्वयः-निःशङ्कः युक्तमानसः (ज्ञानी) मुक्तिकारिकां न धत्तेः (किन्तु ) पश्यन् शृण्वन् स्पृशन् जिघ्रन् अनन् यथासुखम् आस्ते ॥ ४७॥ आनिःशंक और निश्चल मनवाला ज्ञानी यम नियम आदि योगक्रियाको आग्रहसे नहीं करता है, किंतु देखता हुआ, सुनता हुआ, स्पर्श करता हुआ, सूंघता हुआ और भोजन करता हुआभी आत्मसुखके विषेही निमग्न रहता है ॥४७॥ वस्तुश्रवणमात्रेण शुद्धबुद्धिनिराकुलः। नैवा- चारमनाचारमौदास्यवान पश्यति ॥४८॥ अन्वयः-वस्तुश्रवणमात्रेण शुद्ध बुद्धिः निराकुलः (ज्ञानी) आचारम् अनाचरम् वा औदास्थम् न एव पश्यति ॥ ४८ ॥ गुरु और वेदांतवाक्योंके द्वारा चैतन्यस्वरूप आत्माके श्रवणमात्रसे हुआ है परिपूर्ण आत्माका साक्षा- त्कार जिसको और निराकुल अर्थात् अपने स्वरूपके विषं स्थित ज्ञानी आचारको वा अनाचारको अथवा उदासीनता इनकी ओर दृष्टि नहीं देता है, क्योंकि वह ब्रह्माकार होता है ॥ १८॥ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभ वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥४९॥