पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • प्रजापतिस्मृतिः *

७२ [ अष्टादशस्मृतयः वजयेत् ।।१३०॥मिश्रितधेनुपयसा सापत्य महिपीपयः । मेव्यमम्युक्षितंगासदायच्या सर्वकर्मसु ॥१३१।। क्षरं कठिनपक्व स्याह्याघसं स्याद्विलेपकम् । पीशीद्रवरूपं तत्क्षीरे यत्रिविधा मता ॥१३२॥ तृप्तिः समवायौः सशकरः १३३॥ पितमानवदेवानां पाशीरक्षीरपायौः । जायते परमा पायसं शूद्रतो ग्राह्यं यद्यम्बुरहितं भवेत । नव्यमृत्पात्रपक्क चेस्पिनर्थेऽपि न दुष्यति ॥१३४॥ पायसं सक्तवो घानास्तिलपिष्टं तथौषधम् । साम्बू-येतानि गृहणीयादपि शूद्रान्नदुष्यति ॥१३॥ क्रीतं विप्रघृतं नीत्वा यदि विप्रांश्च भोजयेत् । दाता भोक्ता च विक्रेता पूर्वजाच पतन्ति ते ॥१३६॥ लोवण्य तित्तिरिशकुन्तकपिञ्जलानां भारण्डसारसमसूरवीरकाण । धूम्यारकारिटरीदहनाटभारद्वा- ख्यलाटशिरीकिकिदीविकानाम् ॥१३७. सारङ्गशम्बरबराहककृष्णसार शशसानि दुर्लभतमानि सदा पितृणाम्॥१३८खङ्गमांसयंदा पिण्डानकुर्याद्वा भोजयेद्विजान् । तदा भवति पूर्वेषां तृप्तिादशवार्षिकी ॥१३६ । खड्गास्थि यदि विद्यत श्राद्धकाले समीपगम् । गयाश्राद्धेन सा तृप्तिापितणां सा भवेत्तदा ।। कथयन्तीति पितरः कुले कश्चिद्भविष्यति । यः खड्गमांसपिण्डांश्च कुर्याद्वा पितृभोजनम् ॥१४१। कूर्चलो विलमण्डश्च गोधा ककृपजाहकः । पञ्च पश्चनखा ह्यते दुर्लभाः श्राद्धकर्माण ॥१४॥ व्याधेभ्यो मेध्यमांसानि ग्रह्याणि द्रव्यपर्यौः । पित्रर्थ स्वगृहे हिंसन्खादन्मांसं न पापभाक् ॥१४३।। विना श्राद्ध विना यज्ञं मधुपर्कविधिं विना । पापी स्यात्स्वार्थतः कुञ्जीवघातं बलिं चिना ॥१४॥ न जीवेन बिना तप्तिर्जीवस्यापि हि सर्वदा । अतः ससर्ज भगवाञ्जीवो जीयेन हिंस्यते ॥१४५। प्रवृत्तिर्वचनात्कुर्वनिवृत्तिरपि कर्मणाम् । एवं व्यवहरेन्नित्यं गृहस्थोऽपि हि मुच्यते ॥१४६॥ न प्रवृत्तेः पुण्यहानिस्तनिवृत्त हस्तलम् । तदा दातव्यं धधर्मकारुण्यसंश्रयः ॥१४७॥ कारुण्यं प्राणिपु प्रायः कर्ता पुण्यहेतवे । अहिंसा परमो धर्मस्तस्मादात्मवदाचरेत् ॥१४८|| यज्ञेषु पशुहिंसायां सावणिव्यवसायवत् । फलं सहस्रगुणितं हिंस्यो राजा भवेदनु ॥१४६॥ कारुण्यात्सर्वभूतेषु आत्मवतः सतः सतः । उक्तकर्मसु सर्वत्र तदा मांसनिषेधनम् ॥१५०।। मयमप्यानृतं श्राद्धे कलौ तत् विवर्जयेत् । मासान्यपि हि सर्वाणि युगधर्मक्रमाद्भवेत् ॥१५१॥ अतोमापानमेवैतन्मां सार्थे ब्रह्मण कृतम् । पितरस्तेन तृप्यन्ति श्राद्ध कुर्वन्नतद्विना ।।१५२|| यथा बलिष्ठं मांसत्वान्मापानमपि तत्समम् । सौगन्धिकं च स्वादिष्ठं मधुरं द्रव्य भेदतः ॥१५३॥ भक्ष्यं भक्ष्यविधौ यत्त गर्हितं तद्विवर्जयेत् । अभक्ष्यमपि भक्ष्यं स्याद्देशधर्मेण नै मुने ॥१४॥ अथ शब्दस्तु रवि भांगे जव्यान्ते राजवर्जिते । बाज देयं प्रयत्नेन कथिभ्यो वज्रमिश्रितम् ।।१५५॥ त्रिमुहूतस्तु प्रातः स्यात्तावानेव तु संगवः । मध्याह्नविशुद्धतः स्यादपराहणस्तथैव च ।।१५६॥ सायं तु त्रिमुहर्तः स्यात्पश्चधा काल उच्यते । अतोऽपराहणः पूर्वेषां भाज्यकाल उदाहृतः ॥१४॥ आरम्भं कुतपं कुर्याद्रौहिणं तु न लक्षयेत् । एतत्पश्चमुहूर्तान्तः श्राद्धकाल उदाहृतः मुहूर्तास्तत्र विज्ञेया दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतप स्मृतः ॥१५॥ विवृद्धा यत्र पुरतः कुतपस्पर्शिनी तिथिः । श्राद्धे सांवत्सराङ्के च निर्णयोऽयं कृतः सदा ॥१६०// वि श्राद्ध अपुन ॥१५॥ सैको Bet CC.O- Jangamwadi Math Collection. Digitized by eGangotri