पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः

  • प्रजापतिस्मृतिः *

७० C ल त रौ का स्वकीयशाखिनो मुख्याः श्राद्धे वेदविदां वर । पङक्तिपावनाः सर्वेषामेको वै सामविद्भवेत् ॥७२॥ गुरुवशुरजामातूदौहित्रभगिनीसुताः। आसनार्हाः पितृश्राद्धे योग्याः पूज्याश्च मातुलाः ॥७३॥ भार्या रजस्वला यस्य हृता त्यक्त्वा दिवं गता । अश्राद्धार्हाः सर्वध्यास्य मृानुकं गर्भदूषेता (Soil योमार्यः सन्बलं चेतः संयम्याविधुरो भवेत् । क्रियापरः श्रनेत्तो श्राद्धे वै भोजयेत्पितुः ॥७॥ श्रुतिशं कुलजं शान्तं प्रजावन्तं जितेन्द्रियम् । मृतभार्यमपि श्राद्धे भोजयेदविशङ्कितः ।।७६।। अप्रजो मृतपत्नीकः सर्वकर्मसु गर्हितः । छन्दो विनाऽपि न स्थेयं दिनमेकं विनाऽऽश्रमम् ॥७७॥ यस्य पुत्राः सदाचाराः श्रुतिज्ञा धर्मसंमुखाः । पितृभक्तिरता दान्ता न वैधव्यं मृतस्त्रियि ॥७८|| तुरीये धाग्नि यस्तिष्ठेत्संधौ मध्यनिशि क्षणम् । अनार्योऽप्यनपत्योऽपि श्राद्धे पुण्यैरवाप्यते ॥७॥ षोडशाब्दात्परं श्राद्धे विप्राणां मत पप्तकः । भोजयेत्पितृकार्याथै ततोऽन्यान्देवकर्मणि ।।८०॥ न पुत्रपुत्री तदपत्यभार्या न बन्धुरङ्गीकृतचित्तधारणम् । संप्राप्य वैधव्यं मनङ्गसंभवो यस्तिष्ठति व्यक्ततया स वयः। रोगी हीनातिरिक्ताङ्गः काणः पौनभवस्तयो । अवकीर्णी कुण्डगोजी कुनखी श्यावदन्तकः ॥८२॥ भृतक ध्यापकः कुष्ठी कन्यादृष्यभिशस्तकः । क्लाबान्धम्मूकबधिराः कुजशी वृपजीपतिः ॥३॥ परपूर्वापतिः स्तेनः कर्मदुष्टश्च निन्दितः । भोक्तारः षोडशे यस्य ते वा द्रव्यलोभतः ॥८४॥ वृषोत्सर्गस्य कर्तारी वर्जनीयाः सदैव हि । पितुगृहेषु या कन्याः रजः पश्यत्यसंस्कृतो ॥८५ ।। सा कन्या वृषली ज्ञेया तत्पतिवृषलीपतिः । महीषीत्युच्यते भार्या सा चैव व्यभिचारिणी ॥८६॥ तान्दोषान्क्षमते यस्तु स नै माहिषकः स्मृतः । अज्ञानादथ वा लोभान्मोहाद्वाऽपि विशेषतः ।।८७॥ सम, योऽन्नमादाय महापं तु प्रयच्छति । स वै राधु षिको नाम अनहः सर्वकर्मसु ॥८॥ वृषोत्सर्गस्य कर्तारं यदि पश्यन्ति पूर्वजाः । रौरवं नरकं यान्ति कुम्भीपाकं सुदारुणम् ॥८६॥ । कालालकं वाधु पिकं मध्ये च वृषलीपतिम् । श्राद्ध माहिपकं दृष्ट्वा निराशा यान्ति पूर्वजाः ।। यो लोभादसवर्णानामाद्यश्राद्धान्यनुक्रमात् । स पोडशकं वृषोत्सर्ग कुर्यात्कालालकः स्मृतः ॥३१॥ अथ नियमानाह- दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । दानं प्रतिग्रहो होमः श्राद्धभुगष्ट वर्जयेत् ॥ २॥ श्राद्ध निमन्त्रितो वित्रो वर्जयेत्रोनिषेत्रणम् पूर्वेद्य व परेशुश्व वर्जयेद्भोजनद्वयम् ॥३॥ नीचसंभाषणं याज्यं दिवानिद्रां प्रतिग्रहम् । चौममुष्णोदकैः स्नान वर्जयेच्छ्राद्धकृद्धृ वम् ।।६४॥ न च सीमान्तरं गच्छेन्न श्मशानं जिनालयम् श्राद्धकत्सर्वदा पश्येनोंदक्याः श्वपचं शवम ।।६।। श्रीखण्डं दसून यवतिलतुलसीशतपवित्रा कर्ता धूपं दीपोदपात्रं कुसुम्भ फलजस्य पत्रभूम्भोम नानि । श्रीशः शान्वे च पात्रे द्विजमधुमकदाच्छिनहेमापात्राण्यन्नं श्राद्धोपहारः सुतगृहगृहिणी- शुभासांसि कालः ॥६६॥ श्रीखण्डमर्वयेच्छे ठं सकपूरैसकेसाम् पूर्वजानां तु देवानां नान्यन्मलयजा दिकम।।६७ामन्त्रपूता हरिद्वा: प्रोतर्विप्रसमुद्धताः। गोकर्णमात्रा दर्भाः स्युः पवित्राः पुण्यभूमिजाः HIESil शुक्र कृष्ण कृष्ण तरचतुर्थो जतिलस्तितः । उत्तरोनरतः श्राद्धे पितृणां तृप्तिकारका 1880 श्रा का नीर उपो उर्वाद कर्कोट मरीच . ७ गवां स्यामा कलिङ्ग कीरज विधाय CC.O- Jangamwadi Math Collection. Digitized by eGangotri