पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त ---------- 7 पिववर्पयम 1३ क क € 7 ब्राभ्पायं पितृतपंणम्‌ ॥२२५॥ सं भोजं देवतार्चनम्‌ । प्रोढपादो न कुषीत २ ०

स्यानं दानं जपं दमं भोजनं दवत चनम्‌ | नाशयित्वा तु तत्सवं भरणहत्याफसं लभेत्‌ ३२६॥

स्वमपि यो दचयात्पात्तयिला द्विजोत्तमम्‌ । नाशा ९.९ तलो हीशां च परसवे तथा । दानं नेमित्तिक्‌ क्षयं रात्रौ चपि प्रशस्यते ॥२२७॥ - होमजं वाऽय कासं पडश्लमथापि बा । यज्ञोपवीतं यो दचयादल्ञदान एल लभेत ॥३२८॥

र्यस्य माजनं दवा दृतपूयं सुशोभनम्‌ । तथा भकस्या विधानेन अगषटोमफलं लभेत्‌ ॥३२९॥ | द्‌ ४ उपानहौ । स गच्छत्यन्यमागञपं अवदान लभेत्‌ ॥२३०, आद्धकाले तु यो दधाच्छोभने च समः संशयः तल्पा तयो. दघास्संपूरं ठु समाहितः । स गच्छतं शुग स्नगन्‌ (स्तय वो ॥२९२९ ५ भित्ते अदाता च सुमिते च हिरण्यद्‌; । पानीयदस्त्वरण्ये च सवलोके महीय | ३३२ | याबदर्धहता गौस्ताबरा पृथिषी स्प्रता । पृथिवी तेन दत्ता स्याददशौ गा ददाति "यः ।२२३ तेनाग्रयो इताः सम्यक्पतरस्तेन तर्पिता; । देवा पूजिता; सव यो ददाति गवाह ॥९३४॥ जनपप्रमृति यत्पापं मातृकं पैतकं तथा । तत्सवं नश्यति चिप्र चक्तेदानान्न सशयः; ॥२२५॥ कृष्णाजिनं च यो दयात्सरवोपस्फरसंयुतम्‌ । उद्रे्नरफस्थानछुलाभ्येकोत्तरं शतम्‌ ।*२३२६॥ आदित्यो वरुणो िष्ु्रह्या सोमो हताशनः । शूलपाणिस्तु भगवानभिनन्दन्ति भूमिदम्‌ ।२३५७॥ ` वाटानां ता राशिर्यापत्पपर्पिमरडलप्‌ । गते वर्षशते चैष पलमेकं विशीयंति ॥२३८॥ तयं च इश्यते तस्य कन्यादने न चैव. हि । आतुरे प्राणदाता च प्रीणि दानषहलानि च ॥२२६॥ सर्गेषामेग दानार्ना विद्यादानं ततोऽधिङ््‌ । पत्रादिस्यजने दचाद्विभराय च न केतवे ॥३४०॥. | सकामः स्वगंमाप्नोति निष्कामो मोक्षमाप्ठुयात्‌ बराह्मणे वेदविदुषि सगंशाखनिंशारदे ॥३४१॥ माठेपितरपरे चैव॒ ऋतुकालोभिगामिनि । शीरलचाखिसंपूशं प्रातःलानपरायणे ॥३४२॥ तस्येव दीयते दानं यदीच्छेच्छ य आत्मनः । संपूज्य विदुषो विग्रानन्येभ्योऽपि प्रदीयते ॥२३४२॥ तत्काय नेव कतन्यं न हृष्टं न शरुतं मया । अतः प्रं प्रवद्यामि श्राद्धकर्मणि ये हिजाः ॥३४४॥ . पितरणामक्षय दान दत्तं येषां तु निष्फल । न हदीनाज्ञो न रोगी च भरुतिर्पृतिविंवजिंतः ॥२४५॥ नित्यं चातरतवादी च तांस्तु शराधे न भोजयेत्‌ । हिसारतं च कपटपरुपगृद्च शरुतं च यः ॥३४६॥ किंकरं कपिलं काणं धित्रिणं रोगिणं तथा । दुधर्माणं शी्णकेशं पाणडुरोगं जटाधरम्‌ ॥३४७॥ , माखाइकषुग्रं च द्विमायं दृषलीपतिपू्‌ ।. मदकारी भवेच्चैव बहुषीडाकरोऽपि वा ।।२४९॥ | हीनातिरिक्तगात्रौ वा तमप्यपनयेत्तथा । बहुमोक्ता दीनश्ुखो मत्सरी क रबुद्धिमान्‌ ॥३४६॥ , एतेषां नेव दातव्य; कदाविद्धं प्रतिग्रहः । अथ वेन्मन््रदिचय क्तः शारीरः पडक्तेद्षणे ॥३५०॥| अदुष्यं तं यमः प्राह प्कितपा्भन एव सः । भति; स्यृतिश्च प्िप्राणां नयने द प्रक तिति ॥३५१॥ काशः स्यादेकीनोऽपि द्भ्यमन्धः प्रशरतितः । न भतिन स्परतिर्थस्य न शीलं न छलं यरः ३५२॥ तस्य श्राद्धं न दातव्यं त्वन्धकस्यात्रिर्रवीत्‌ । तस्भाददेन शास्रेण बराह्मएयं न चेकेनैव वेदेन भगवानत्रिरथबीत्‌ 9 वा । श

नि मि व किक भी 9 को कः कोनो को; जभ को कक अक क, = ~

0 ~



जकः

((.0- 42108111/80॥ 81 (06011010. 14111260 0 €810011