पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२०

  • लध्वाश्वलायनस्मृतिः *

[अष्टादशस्मृतयः तूष्णी समिधमादाय निदध्यादनले च ताम् । मन्त्रेणाग्नय इत्यत्र वदन्त्येके महर्षयः ॥२३॥ ओष्ठौ विलोमकौ कृत्वा पाणिद्वयतलेन च । त्रिवार प्रतिमन्त्रेण तेजसा मेति चैवहि ॥२४॥ सूत्रोदितान्मयीत्यादीन्मन्त्रांस्तिष्ठञ्जपेदथ । मानस्तोकेऽनया भाले त्रिपुण्डू धारयेत्क्रमात् ॥२५॥ हृदि नाभौ तथा बाह्वोर्मस्तके चापि के रन । व्यायुषं ताञ्जपेन्मन्त्रानुपस्थायों च मे स्वरः ॥२६॥ पुरतः पितुरासीनो ब्रह्मचारी कुशासने । गायत्रीमनुगृह्णीयादुपांशु प्रत्यगाननः ॥२७॥ पूर्ववदुपविश्यांसावन्शच्य जानु दक्षिणम् । फलाक्षतसुवर्ण च गुरवे तन्निवेदयेत् ॥२८॥ अधीहीत्यादिकं मन्त्रं समुच्चार्य यथाविधि । नमस्कुर्याद्गुरोः पादौ धृत्वा हस्तद्वयेन च ॥२६॥ ब्राह्मणोऽहं भवानीह गुरोऽहं ते प्रसादतः । गायत्री मामनुब्रूहि शुद्धात्मा सर्वदाऽस्मि हि ॥३०॥ संगृह्य पाणी पाणिभ्यां स्वस्य च ब्रह्मचारिणः । वाससाऽच्छादनं कृत्वा गायत्रीमनुवोचयेत् ॥३१॥ उच्चार्य प्रणवं चाऽऽदौ मुर्भुवः स्वस्ततः परम् । पाद मर्धमृचं चैव तं यथाशक्ति वाचयेत् ॥३२॥ पाणिनां हृदयं तस्य स्पृष्ट्वा मम व्रतं जपेत् । प्राणायामं ततः कृत्वा ब्रह्मचार्ये नेतरः ॥३३॥ आवध्य मेखलां तस्य प्रावेपामेत्यूचं जपेत् । एषक्षेत्यनया दण्डं धारयित्वादिशेव्रतम् ॥३४॥ ब्रह्मचर्यादिकं भिक्षां ददात्वित्यन्त एव च । ततः स्विष्टकृतं हुत्वा होमशेष समाप्य च ॥३॥ याचयेत्प्रथमां भिक्षां पितरं मातरं च वा । पितरं यदि याचेत भवान्भिक्षां ददात्विति ॥३६॥ भवतीति पदं चोक्त्वा भिक्षां देहीति याचयेत् । मातरं चाग्र एवेति गत्वा पात्रं करान्तिके ॥३७॥ तण्डुलान्सफलान्दद्याद्भिक्षार्थ जननी तु च । होमार्थ तण्डुलान्साने दवा शेषं गुरोरथ ॥३८॥ याचिता तत्र या मिक्षा गुरवे तां निवेदयेत् । पितेव गुरुराचार्यों भवेत्सद्भिरुदाहृतः ॥३६॥ यस्मात्पुरोहितो ब्रह्मा होता च सह याज्ञिकम् । उक्त्वा वेदमधीवात्र यस्मादिशति वै पिता ॥४०॥ तदाचार्यपदं तत्र जायते वाह्मणेऽपि हि । पिता माता तथाऽऽचार्यास्त्रयो मान्याः सदैव हि ॥४१॥ अन्येऽपिश्रोत्रिया वृद्धा वेदविद्याप्रदास्तथा । दद्याद्विभवसारेण कर्माङ्गत्वेन दक्षिणाम् ॥४२॥ सुवर्णाम्बरवान्यानि सद्योऽनन्तफलं लभेत् । न ददाति द्विजो होने लोभाद्यज्ञाङ्गदक्षिणाम् ॥४३॥ वित्त सति कृतं कर्म निष्फलं स्याद्धनक्षयः । धनिनोऽयं निषेधः स्याद्वतहीनस्य चैत्र हि ॥४४॥ असमर्थो नमेत्सद्यो दवाऽक्षतफलादिकम् । विप्रेभ्योदक्षिणां दत्त्वा गृहोयादाशिषः स्वयम् ॥४॥ यथाविभवसारेण हेतवे यज्ञसाक्षिणः । आसायं न हि किंचित्स्यानैत्यक कर्म चैव हि ॥४६॥ ब्रह्मचारिण एवात्र सायं संध्या विधीयते । ब्रह्मचारों ततः कुर्यात्सायंसंध्यां यथाविधि ॥४७॥ अग्निकार्य तथा होमं तस्मिन्नग्नो विधीयते ।नो चेत्स्यात्पूर्ववत्कुर्यादाचार्यः स्थण्डिलादिकम् ।।४८ । पूर्णपात्रनिधानान्तमनलस्थापनादिकम् । निर्वपेन्मातृतः प्राप्तांस्तण्डुलान्सदसस्पतेः ॥ सवितुश्च ततस्तूष्णीमृषीणां मन्त्रतः क्रमात् ।।४६।। श्रपयित्वौदनं कुर्यादाधारान्त हुनेदय । सदसस्पतिमन्त्रेण. गोयब्यर्षिभ्य एव च ।।५०॥ चर्वाहुतित्रयं दत्वा कुर्यात्स्विष्टकदादिकम् । भोजयित्वा द्विजान्वेदसमा- तिरस्य चोत्तरे ॥५१॥ निर्विघ्नेन त्रिवारं तु पिताऽस्य ब्रह्मचारिणः । वसेदसौ त्रिरात्रंतु क्षारादिव्रतमा- CC.O- Jangamwadi Math Collection. Digitized by eGangotri