पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतय ्‌ श -- = १९४



ल्माक्परिहरेदथ *२७] निदिपिशगोरनेः र्याग्निकरणं ततः । त्रिः य निदिपेदगनो स्कस्दायेत्युज्चरमथ ।॥२८॥ ने चरतपूरितम्‌ । शप्र _ (न ३ ष्णी दिरिष्यते ।२९।। कि गुदधास्य भाजनं व निहवेति मन्त्रेण सरत | वा तूलानपासिम्पां पितर चोदगग्रके । स ट [सादयेदभेवं्दिस्तच्चाऽन्यभा जनप ॥2 ० ॐ > शौद्वीसू्ो दवी निधाय च । स": त्‌ तदारभ्य भवेदविलम्‌ ॥४२। श 6 नारस्य याबदगरं वेदथ 1 अपरत ध क करौः परोदय प्रतोपयेत्‌ ॥४३॥ स इ इ शगः सण्यवच्च हि। इशमूल चे ५ 7 निदध्यादुतरे सु्रात्‌ ॥४४॥ ञ्य ९ सम्यगाञ्य

ण न्ते च तान्‌ | = तये ॥७६॥ धिता मत दासे | इ गारमनोव व त ४ ञ्मभिषतय क यौ हयास्य च दशे । अभिधाय चरं चोन्यरपा््र ए व निदध्यात्ां च र तन तद्िभनेतकमात्‌ । ध्ये चेदमितयुस्ला यथालिङ्गं ती

=, _ (७ | ऽन

र पूं तो दिद चछ, अर्चयेदन्धपुष्याव रग्न नोः ॥५०॥)

श्रानात्यष्टानम 4 ~ ध्म जुहुयादाञ्य त क

र वम मादायायं त इत्यथ । इत तः ॥५१॥ यिम म््रबावाराबिति भाषिरौ । सोम ब ९ नेयं य द्षिणम्‌ ॥५.५ ध रेत ठया सोमश जातवेदः । मवेदुमाः 1 वर्जयेदःउयदोमके ॥५४॥ सचत ‡ ख वेशेदमाग्नेय मध्यतो हविः । द्वी च हविरादाय विधिना ५ ५६॥ स मत च वै सवि । तसुरप्ताचथाऽञ्दाय निदध्यादच्थेव दि । प चापि द्बीस्थं पुनरप्यभिषारयेत्‌ । ही ए वार ९ 1 {>| यये खाहा दम्या मध्येतु नेत्रयोः । आद्य प 1 ५६॥ जुह्ुयाद । सर्वत्र खाहान्ते लुहयाद्विः । सपरायं चतुथ्येन्त नामेदं न ममेति च ॥ | द शषं इवोशापि अवच च । द्या सछृदबधाच दविस्ततो वाऽभिषारथेत ॥६०। ढयोथापि ध ्रागुदक्त हविर्थजः । रुद्राय जुहयाद्रज्यं बिलंसयाचे ्मवन्धनीम्‌ ॥९५। ह 1 विद्म्यो जुहयादथ । सर्ै॒जुहुयाद्धोमे प्रायथिताडूतीरय ॥९२। वः विष्णुस द्ाहतीश्च हि । जह्ाऽपि जुहुयादेताः प्रायधित्ताहुतीरिमाः ॥२ भ) त रम्यां जञाताज्ञातनिदत्ये । सत्रप दि चेवं स्यादरिधिरेष उदाहतः ॥६ ध श यलाकनेति मसते ्यूनाधिकनिदृतये । मन्नतन््ाधिकन्यूनवरिपयाश्च विकमणः १९६) स्वखर्णदिलोपोत्यपापनिरणाय च । यड एनेनत्रकामाडतिं चपादथ !

((.0- 481048111/80॥ ॥/811 0661010. [10411260 0 €810011

= | ,

कै ॥ र म ध र नीः, नः मि कः