पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

300 सव्याख्यायामद्वैतसिद्धो [प्रथमः , - मात्र निषेधात्तदमिथ्यात्वेऽपि दृश्यस्वरूपाणां परिणामित्वादिना ब्रह्मस्व- रूपविरुद्ध त्वेनैक्या संभवात् ब्रह्माण तद्भेदनिषेधे भेदव्याप्यानां दृश्य- स्वरूपाणामपि निषेधस्यार्थिकत्वात् भेदसामान्यस्येव दृश्यसामान्य- स्यापि मिथ्यात्वसिद्धेः, व्यापकनिषेधे व्याप्यनिषेधस्यावश्यकत्वात् । गगनादौ तु देश। दिनिष्ठाभावप्रतियोगित्वनिषेषेऽपि न देशादि निषेधः; उक्तप्रतियोगित्वस्य देशादिसंबन्धिषु वस्त्वन्तरेप्वसत्त्वेन देशादिव्याप- कत्वस्यैवाभावात्, भेदप्रतियोगित्वस्येव भेद्यदृश्यसामान्यस्यापि निषेध- मादाय दृश्यभेदप्रतियोगित्वनिषेधस्य पर्यवसानसंभवेन बाघकाभावाद- विनिगम्यत्वाच्च दृश्यमात्रस्यैव निषेघसंभवात् । न च –मेदत्वेनैव भेदोऽनन्तपदेन निषिध्यत इति न दृश्यनिषेधपर्यवसानमिति - वाच्यम् ; देशकालवस्तुघटितत्वेनैव परिच्छेदानां त्रैविध्यव्यवहारात्प्रपञ्चस्यापि वस्तुगत्या परिच्छेदशून्यत्वेनानन्तत्वापत्त्या स्वस मानसत्ता कपरिच्छेद. विशिष्टत्वानां दृश्येष्वेव प्रसिद्धानामन्त पदार्थतया तच्छून्यमनन्तपद- बोध्यमिति तत्तद्द्दृश्यसमसत्ताकानां भेदादिप्रतियोगित्वानां तादृशत्वेनैव निषेध्यत्वात् । किञ्चिद्वस्तुनिष्ठतादात्म्यावाच्छिन्नप्रतियोगिताकाभावस्यैव' भेदत्वेन सामान्यतस्तादात्म्यत्वस्यानुगतस्याभावेन दृश्यतादात्म्यमादा- यैव प्रकृते निषेधात् । तादात्म्यत्वस्य भेदत्वस्य वातिरिक्तत्वेऽपि दृश्यमात्र एव स्वाश्रयाभिन्नभेदत्वसत्त्वात्तनिषेधः सिध्यत्येव । अधिकरणमेव भेद इति मते तु सुतराम् ।किंचापरि- च्छेद इत्यादिकं तु न युक्तम्; भेदप्रतियोगित्वरूप परिच्छेदाभावेऽपि परिच्छिन्नभेदानुयोगित्वसंभवात्, मिथ्यात्वाभावोपलक्षिते सत्यपदस्येव भेदोपलक्षिते भिन्नार्थकपदस्य लक्षणया प्रयोगसंभवाच्च । गगनादिकं 1 तद्भेदमात्रनिषेधे-ग. 4 कत्वात् -ग. मनन्त - ग. 2 भेदे व्याप्यानां -क. 3 व्यापकनिषेधस्यावश्य- 5 भावत्वस्यैव-ग.