पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 सम्याख्यायामद्वैतसिद्धौ [ प्रथमः न युक्ता ; 'पुरुष एवेदं सर्व', 'पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषा' दिति श्रुतौ- असतश्च सतश्चैव सर्वस्य प्रभवाप्ययः । सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ॥ पुरुष एवेदं भूतं भव्यं भवच यत् । इत्युच्यते तदीयत्वान्न तु सर्वस्वरूपतः ॥ सर्व समाप्रोषि ततोऽसि सर्वः । → इति भारते व्याख्यानात् । 'इदं सर्व ' मित्यस्य 'सर्वं तं परा- दायोऽन्यत्रात्मनः सर्वे वेदे 'ति पूर्वेण, 'यथा दुन्दुभे' रित्यायुत्तरेण, 'पुरुष एवेदं सर्व' मित्यस्य ' स भूमिं विश्वतो वृत्वे ' ति पूर्वेण 'उता मृतत्वस्येशान' इत्युत्तरेण विरोधात् । 'अयमेव स योऽयमात्मेदममृत.. मिदं ब्रह्मदं सर्व' मिति श्रुतिर्योऽयमिदं सर्वं यदयमात्मेति प्रतिज्ञातः पर्व सोऽयं तेजोमयत्वादिनोक्क एव इदममृतममृतत्वसाधनधीविषय- स्वेन मैत्रेय्यै उक्तमिदं ब्रह्म ब्रह्म ते ब्रवाणीति पूर्वोक्तमिदं सर्वं चाय- मेवेति त्वद्भाष्ये व्याख्याता, तस्या अपि 'अस्यां पृथिव्यां तेजोमयोऽ- मृतमय' इत्यादिपूर्वेण, 'सर्वं खल्विदं ब्रह्मे ' त्यस्य ' ज्यायान्पृथिव्या' इत्यायुत्तरेण, "यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः" इत्यस्य 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मान' मिति पूर्वेण, याथातथ्यतोऽर्थान् व्यदधादित्युत्तरेण च, विरोधाच्चेति-चेन्न, सर्व- पदस्य सर्वाभावोपलक्षितार्थकत्वेऽप्यात्मपदस्य स्वमुख्यार्थेकदेशाखण्डा- त्मनि लक्षकत्वाभावात् अखण्डात्मन एव प्रकरणित्वेना' तात्पर्यविषय- सर्वव्याप्तयादिलाक्षणिकार्थासंभवात्सर्व ब्रह्मणः स्वमसाधारणं रूप- 1 प्राकरणिकत्वेना- ग. a .