पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसि [ प्रथमः धारणपदयोर्यथेष्ट व्याख्येयम् । अथवा द्वितीयपदेनैव भेदत्रय- निषेधः, एकावधारणपदे तु सङ्कोचशङ्कापरिहाराय । यत्तु केन- चित्प्रलपितम् - द्वितीयशब्दः सहायवाची; 'असिद्धितीयोऽनु- - ससार पाण्डवमिति प्रयोगात्, असिद्वितीयः असिसहायः ' इति महाभाष्योक्तेच; तथाचाद्वितीयमसहायमित्यर्थोऽस्तु । एवमेकशब्दस्यापि नानार्थत्वेनाविरुद्धार्थमादायोपपत्तौ न मिथ्यात्वपर्यवसायि ताऽऽस्थेया। तथा च – 'एके मुख्यान्य- केवला' इत्यमरः, एकशब्दोऽयमन्यप्रधानासहायसंख्याप्रथम- समानवाचीति ‘एको गोत्र' इति सूत्रे कैयटः । ष्णान्ता 6 266 प्रयोगात्तादृशगुरुरूपेण शक्तयसंभवात् । तथाच पदत्रयलक्षणापेक्षया मुख्यवृत्त्या स्वान्यत्वेन द्वितीयपदाद्भोधः, पदान्तरं तु तदसङ्कोचतात्प- र्यकमिति युक्तम् । न च पदान्तरादेव तेन रूपेण बोधोस्तु, द्वितीयपदं ' तु तदसङ्कोचतात्पर्य कमिति किं न स्यदिति -- वाच्यम्; तथा सत्यक्षर- त्रयात्मकद्वितीयपदनञ्पदयोः स्वार्थपरत्वाभावकल्पनापातात् । एकादि- पदानां मुख्यत्वं तु न विनिगमकं 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सघर्मत्वमि' ति न्यायेन बहुषु मुख्यवृत्त्यबाधस्योचितत्वात् । अद्वयानन्दविज्ञानघन एवास्मीत्यादिश्रत्यन्तरेष्वद्वयपदस्यापि मुख्यत्वा- चेत्याशयेनाह – अथवा द्वितीयेति । अन्यप्रधानेत्यादि । 'प्रजा- मेका रक्षत्यर्जमेका' इत्यादावन्यार्थः, 'एकपुरुषो धनुष्मा' नित्यादौ प्रधानार्थः, 'एकहल्मध्ये ऽनादेशादे' रित्या दावसहायार्थः, 'एको द्व वित्यादौ सङ्ख्यार्थः, 'एकेऽल्पप्राणा' इत्यादौ प्रथमार्थः, अल्प- प्राणा लघुप्रयलोच्चारणीया वर्णाः । 'तेनैकदिं' गित्यादौ समानार्थः, 'एतावेकषना' वित्यादौ साधारणार्थोऽपी' ति पदमञ्जरी । ष्णान्ते- त्यादि । अष्टानामित्यत्र 'अष्टन आ विभक्ता' वित्यात्वे कृते नान्त-