पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 सव्याख्यायामद्वैतसिद्धौ , अपनिवृत्त्ययोगात्, शक्तथैवावरणविक्षेपकार्यसिद्धेरज्ञानवैम्यर्थ्यात्, शुक्तयादाविव ब्रह्मण्यपि शक्तेरावश्यकत्वेन विपरीतगौरवापत्त्या नानाज्ञानवादस्यैव युक्तत्वाञ्चेनि तन्न; अवस्थास्विव शक्तिष्वप्य ज्ञानाभेदम्बी कारेणावरणत्वादिसम्भवात् भेदस्यापि सत्वेनाज्ञाननिवृत्ति विना निवृत्तिसम्भवाच्च । अमोपादानत्वेऽपि तासां नाज्ञानत्वम् ; तदा- श्रयशाक्तविशिष्टत्वस्यैवाज्ञानलक्षणत्वात् । अथवा शुक्तयादिज्ञान- निवृत्त्या | शक्तिर्न रूप्यादिभ्रमोपादानम् ; किंतु तत्वावच्छेदिका । उपादानस्य त्वज्ञानस्य ब्रह्मज्ञानेनैव नाश: प्रयोजकशक्तिनाशादुपहिता- ज्ञानरूपोपादाननाशसम्पत्त्या रूप्यादेरुच्छेदः । न च – शक्तचैव निर्वाहे व्यर्थमज्ञानमिति – वाच्यम्; कार्यानुकूलशक्तिमत एव कार्यो- पघायकत्वम्य बढ्यादौ दृष्टत्वात् । न च - शक्तयवस्थापक्षयोरविशेष इति – वाच्यम्, अवस्थास्वावरणविक्षेपशक्तिस्वीकारात्, शक्तीनाम- ज्ञानवृत्तित्वं न त्ववस्थानाम् ; अङ्कुराद्यवस्थानां वृक्षादिवृत्तित्वादर्शनादिति भेदाच्च । यदप्येकाज्ञानस्वीकारपक्षो न युक्तः; एकदेशनाशादिपक्षे रूप्यादिनिवृत्तिर्न स्यादुपादानानिवृत्तेरिति तदपि न ; बाघे सुपादान- निवृत्त्यपेक्षा न तु निवृत्तिमात्रे; तां विनापि घटादेर्विभुविशेषगुणस्य च निवृत्तेः ॥ 9 यत्तु – अवस्थास्वीकारपक्षे सर्वावस्थानुस्यूतैका कारेणा ज्ञानैक्य- समर्थनं न युक्तम् ; नानाज्ञानवादापत्तेः, नानाघटानुस्यूतक घटत्वाका- रेऽपि नानाघटवदिति, तत्तुच्छम्; अवस्थास्वज्ञानतादात्म्याङ्गीकारेऽ- प्यज्ञानत्वरूपाखण्डघर्मा नक्कीकारात् । न हि बीजावस्थायामकुरा दौ बीजत्वादिनियमः, दृष्टान्ते तु घटत्वाश्रयामिन्न त्वेन घटनानात्वस्य युक्तत्वात् । न चाज्ञाननिवृत्ति विना तदुपादेयावस्था न निवर्तेतेति - वाच्यम्; अवस्थानामना दित्वेनाज्ञानानुपादेयत्वात्तासामुपादेयत्वस्वी i निवर्त्या--ग. 2 घटत्वाश्रयाणां भिन्न-ख ग. [ प्रथमः 10