पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् प्रतीतिरुपपन्ना । अत एव -वृत्ति प्रतिबिम्बितचैतन्यस्य घटप्रकाश- कत्वे आभ्यासिकसम्बन्धस्यातन्त्रतापातः, घटाभिव्यक्तचैत- विद्यावृत्तिश्च तदा तत्पुरुषयवृत्त्यवच्छेद कविषयतादात्म्यवच्चैतन्यं तत्पुरुषी यम्फुरणम्, तत्पुरुषीय वृत्तिविषयतादात्म्यवच्चैतन्यप्रयोजकं चैतन्यं तत्पुरुषीयज्ञानम्, चक्षुरादिसन्निकर्षजन्यवृत्तेर्विद्यमान सुखादिविषयिकाया अविद्यावृत्तेश्च स्वविषयावच्छिन्नत्वं स्वकारणाधीनम्; विनिगमका- भावेन विषयतासम्बन्धेनेवावच्छेदकतासम्बन्धेनापि वृत्तः सन्निकर्षकार्य- त्वात्, सुखादिविषयकवृत्तित्वेनेव सुखाद्य वच्छिन्नत्वेनाव्यविद्यावृत्तेः कार्य- त्वाच्च । अज्ञानविषयतावच्छेदकत्वाभावो ऽज्ञानविषवतातदवच्छेदकत्वा न्यतराभावो निवेश्यः, तेन वृत्त्यभावकाले ब्रह्माणि जानामीति न व्यवहारः । शुद्धचिद्रवच्छिन्नवृत्तित्वेनापि शाब्दवृत्तेः कार्यत्वस्य विनि- गमनाविरहेण स्वीकाराच्चरममते ब्रह्म मातीत्यादिव्यवहारः। संशय- रूपाविद्यावृत्तिविषये भातीतिव्यवहाराभावेन निश्चयवृत्तिनिवेशावश्यक- त्वात् । भ्रमत्वेन गृह्यमाणवृत्तेश्चानिश्चयत्वान्निदिध्यासनात्पूर्व ब्रह्म मे भातीत्यस्य नापत्तिः । एवं च भातीत्यादिव्यवहारसामान्येऽनुगत विषय कत्वोपपत्तिः, भान'ज्ञानम्वरूपस्यैकत्वात् । वृत्तिभान त्यादिस्वीकारे तु सा न, न ह्येकविषयकत्वे सम्भवति एकजातीयकत्वमुचितम् । “यत्सा- क्षादपरोक्षाद्ब्रह्म " "विज्ञानमानन्दं ब्रह्म " अयमात्मा ब्रह्म ● सर्वानुभूः इत्यादिश्रुतिश्चोपपद्यते । शाखा चलतीत्यादाविच शाखाऽम्ति भातीत्याढावपि चैतन्यरूपयोम्सत्ताभानयांम्तादात्म्यमाच्या तार्थः । वृत्ति- विषयत्वस्य तत्वकल्पनेतु गौरवमिति भावः । अत एवेति । अना- वृताषिष्ठानचितः प्रकाशकत्वादवेत्यर्थः । अतन्त्रतापान इति । प्रति- 1 अयंकोष्ठान्तर्गतः पाठः. क. पुस्तके नास्ति धान्न ग. बृतमान- 4 तत्कल्पने-ग. 8 ग. ADVAITA. VoI II 66 65 5