पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुकूलतर्कनिरूपणम् परिच्छेदः] , अतो विषयाधिष्ठानचैतन्यमनावृतमंव प्रकाशकम् आवरणभङ्गश्च वृत्त्या ; अतो वृत्तेः पूर्वमाध्यासिकसम्बन्धे विद्यमानेऽपि दृश्याs- दीपेन घट: प्रकाशत इत्यादिव्यवहारे विषयतया प्रयोजकोऽन्धकार- निवृत्त्यादिकार्यं जनयति च, न तु स्वक्रियाजन्यसंयोगादिरूपपरम्परा - सम्बन्धेन, गौरवात्; तथा चैतन्यं तादात्म्यरूपसाक्षात्सम्बन्धेन घटो भातीत्यादिव्यवहारे विषयतया प्रयोजकम् प्रवृत्त्यादिकार्य जनयति च, न तु वृत्तिविशेषद्वारकसम्बन्धेन, गौरवादिति भावः । ननु चैत- न्यम्य तादात्म्यं वृत्तेः पूर्वमध्यस्तीति तदाप्युक्त कार्यापत्तिः । अथ आवरणनाशविशिष्टं तादात्म्यं प्रयोजकं वाच्यम्, तर्हि वृत्तिरेवावरण- नाशस्तद्धेतुर्वेति सैव प्रयोजिकोच्यतां किं तादात्म्येनेत्यत आह - अतो विषयेति । प्रकाशम् उक्तकार्यप्रयोजकम् । आवरणभङ्ग ' इति । कचिद्विषय इत्यादिः । तथाच भातीति व्यवहारप्रवृत्त्यादि- कार्येषु वृत्तिमात्रं न प्रयोजकम्, अनुमित्यादेस्तत्वासम्भवात् । नापी- न्द्रियजन्या वृत्तिरभानापादकावरणनाशादिरूपा तथा ; तस्या अनै- न्द्रियका विद्यामनसुखादावभावात् । न ह्यविद्यादौ संस्काराद्यर्थं स्वी- क्रियमाणापि वृत्तिरिन्द्रियजन्या; चक्षुराद्ययोग्ये साक्षिमात्रभास्यत्व- सम्भवेन मनसोऽप्यप्रवृत्ते, किंत्वविद्यापरिणामरूपा || ... 63 , न च चाक्षुषादिवृत्ताविव तुम्यामपि साक्षात्कारत्वमङ्गीकृत्य साक्षात्कारवृत्तिः प्रयोजिकोच्यताम् अविद्यादौ वृत्त्यनङ्गीकारपक्षे साक्षिण्यपि साक्षात्कारत्वमङ्गीकृत्य तदाश्रय एव तथोच्यतामिति - वाच्यम्; साक्षात्कारत्वजातावेव मानाभावात् । आद्यपक्षे कार्यमात्र- वृत्तितादृशजात्यवाच्छन्नेऽनुगत कारणासम्भवात् । नानाकारणकल्पने गौर- वात् । द्वितीये पक्ष तु साक्षिणो विषये तादात्म्यं सम्बन्धः, चाक्षुषादि- वृत्तम्तु सम्बन्धान्तरमिति, नकेन सम्बन्धन प्रयोजकत्वसम्भवः । न हि