पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वोपपत्तिः कत्वं साधकतायामतन्त्रम् अज्ञानादिसाघके परमार्थसति साक्षिणि तदभावादिति चेन; ब्रह्मज्ञानेतराबाध्यत्वस्यात्यन्ता- बाध्येsपि सवस्योक्तत्वात् । त्रैविध्यविभागे पारमार्थिकव्यावृत्त- व्यावहारिकत्वनिरुक्तावपि जनकतायां तत्साधारण्येऽप्यदोषात् । वस्तुतस्तु साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः; स च रणायुक्तेः । तथाच जन्यताया अवच्छेदकभेदेन भेदात् ब्रह्मज्ञानजन्यता ज्ञानान्तरजन्यता चान्यतरत्वेन त्वया निवेश्येति, ब्रह्मज्ञानाधजन्य ता- त्वेन निवेशे लाघवमेव स्फुटम्, गौरवं तु दूरे । किञ्च ब्रह्मज्ञानान्य बाध्यत्वं तद्योग्यतारूपं वाच्यम्, अन्यथा ब्रह्मज्ञानबाध्यप्रातीतिका- साधारण्यापत्तेः । तच्च मूलाज्ञानतत्प्रयुक्तान्यतरभिन्नडश्यत्वम्, तदभावच्य ब्रह्म तद्धीबाध्यसाधारणः, उक्तान्यतरत्वं वा प्रयोजकम् । तथाच बाध्य- तात्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन 3 बाध्यत्वं विशिष्टाभावापेक्षया लाघवं तत्र स्फुटमेव । कालसम्बन्धित्वादेस्तुच्छव्यावृत्तस्य प्रयोजकत्वे तु सुतराम् | शुद्धब्रह्मणों वृत्त्यविषयत्वमतेऽपि न दोषः, येन रूपेण प्रपञ्चबाधकता, तेन रूपेण निवेशात्, जातिविशेषस्यैव तादृशरूपत्वात्, वृत्त्युपहित ब्रह्मान्यविषयकज्ञानस्यान्यान्तेन विवक्षितत्वाद्वा । अतएव शुक्तिज्ञानस्य तद्रूपाभावान्नोक्त दोषः । शुक्तिरूप्ये 5 तादृशा बाध्य - त्वोक्तिस्तु शोभते; ज्ञानमात्रस्य ब्रह्मज्ञानत्वे तदन्यबाध्यत्वाप्रसिद्धेः ॥ + अज्ञानादिसाधक इति – यद्यपि साक्षी अज्ञानादिसिद्धिरेव न तज्जनकः, नार्थज्ञानादौ संशयाद्यभावप्रयोजकः अज्ञानस्यैव स्वसंश- याद्यभावप्रयोजकत्वात् । ज्ञानादेरिवाज्ञानस्यापि तार्किकादिरीत्या स्वाभा- वषीप्रतिबन्धकत्वात् । तथाप्यज्ञाने साक्षिण एव स्वसंशयाचमाव- 2 ब्रह्मज्ञानान्यज्ञान -ग. ज्ञानान्या 3 बाध्यत्वविशिष्टा-गः 4 तद्रूपान्ताभावेनोक्त. तादृश. 8 नाप्यज्ञातांशे, नाप्य ज्ञानादी - क. ख. ग. 7 तथाप्यज्ञानस्य साक्षिसम्बद्धस्यैव- व-क, सम्बद्धस्यैव-ग. 7 1 ज्ञान जन्य - स्व. 5 5