पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 497 कम्, न, निषेधवाक्यत्वम् । एतेन निषेधवाक्यत्वेन प्राबल्ये किति तद्धिते वृद्धिविधायकात् 'कितिच' इति सूत्रात्सामान्यतो गुण- वृद्धिनिषेधकं 'किति च ' इति सूत्रं बलवत्स्यात्, अग्नीषोमीय- वाक्यादहिंसावाक्यं पोडशिनो ग्रहणवाक्यादग्रहणवाक्यं 'सत्यं ज्ञानम्' इत्यादिवाक्यात् 'असद्वा इदमग्र आसीत्' इत्यादिवाक्यं च बलवत्स्यादित्यपास्तम्, सामान्यविशेषभावादिना सावका- शत्वनिरव काशत्वादिरूपचलवैपरीत्यात्, 'विश्वं सत्यम्' इत्या- देस्तु व्यावहारिकसत्यविषयतया अन्यशेषतया च सावकाशत्वादेः प्रागुक्तत्वात् । तस्मान्न सत्त्वश्रुतिविरोधः । नापि- असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । एतां बुद्धिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ 1 देव | सावकाशत्वेति । सावकाशत्वादिरूपं निरवकाशत्वादिरूपं च यद्वलं वैपरीत्यं च तत्तयति समाहारद्वन्द्वो व्युत्क्रमेण चान्वयः । अथवा नविकर वेसावकाशत्वादिपरम् । तथाच सावकाशत्वादि- रूपं यन्निरवकाशत्वादिबलस्य वैपरीत्य तम्मादित्यर्थः । ‘क्ङिति च’ इति निषेधन्तु इग्लक्षणगुणवृद्धयोः । किति चेति विहिता वृद्धिस्तु नेग्लक्षणा | इग्लक्षणत्वं हकिपदमुच्चार्य विहितत्वम् । तथाच भिन्न- विषयत्वादत्र सामान्यविशेषन्यायोक्तिर्भ्रान्त्यैव परस्येत्यपि बोध्यम् । यत्तु दार्ज्यादिप्रयोजकतया विश्वसत्त्वश्रुतिस्तत्परैवेति, तन्निरस्तमेव । यदपि यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि 2 तवेत्तत्सत्यमङ्गिरः, अजो न क्ष्मां दाघार पृथिवी तस्तम्भ द्यां मन्त्रेमिस्सयैः' इत्यादिश्रुतिभिर्मन्त्रत्वादि- विशेषरूपेणैव सत्यत्वबोधनात्सामान्यतो मिथ्यात्वबोधकनेतीत्यादिश्रुति- बाध इति, तदपि तुच्छम् ; सर्वनाम्नेत्यादिपदेन दृश्यत्वादिरूपेणेव मन्त्र- त्वादिविशेषरूपेणापि मन्त्रादेर्मिथ्यात्वबोधनात् । मन्त्रादिसत्त्वे स्तुत्यादि- 1 व्युत्पत्तिक्रमेण. 6 2 तवेतत्सत्य. ,