पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

462 अद्वैतसिद्धिष्यख्यायां गुरुचन्द्रिकाय [प्रथमः A प्राकृत एव 'द्विपञ्चाशदनयोर्वय' इत्यादि मन्त्रस्समासेनेति प्राप्ते, निषेधेनै- वान्ययोगव्य(वृत्त्यनुवादसिद्धेग्योगव्यावृत्त्यनुवादस्यापि व्यर्थत्वात्, पद- मात्रेण स्तुत्यनुपपत्तेश्च नैवकारोऽनुवादः 'नापि विधायकः; षडुिंशति- पदस्य पक्षे प्राप्तया तदयोगाप्रसक्तेरयोगव्यावृत्तिविध्यसम्भवान् षडिशति पदविधानावश्यकत्वेन तत एव तस्याः प्राप्तत्वात् । अतएवान्थ्योगव्यावृत्ते- राप न विधायकः, तत्त्वेऽपि विकरूपापत्तेश्च । अतएव अत्र ह्येवावपन्तीत्या- दावेवकारार्थविधौ ' न तौ पशौ' इत्यादिवद्विकल्पापत्तिरुक्ता कौस्तुमे || 6 6 वस्तुतस्तु निषेघसमभिव्याहृतैवकारस्थले प्रतिप्रसवरूपताऽनु- वादरूपता वा व्युत्पत्तिसिद्धा । न च वैशेषिकमन्त्रे षडिशतिपदस्य प्रतिप्रसवम्सम्भवति । न वा प्राकृत एवाघ्रिगौ षडशीतिपदप्राप्तौ तत्प्रतिप्रसव' ; तथात्वे ‘न चतुस्त्रिंशदि' ति निषेधानुवादानुपपत्तेः, वैशेषिक मन्त्रेणाश्वांशे प्राकृताधिगुबाधेन तत्र पडिशनिपदप्रतिप्रसवानुप- पत्तेश्च । तूपरगोमृगयोर्द्विपञ्चाशत्पदप्राप्तौ तत्र षड्डूिंशतिपदप्रतिप्रसवेऽपि निषेधानुवादानुपपत्तित।दवस्थ्याच्च । तस्मादेवकाररूपतात्पर्य ग्राहकानु- रोधात् षड़िशतिपदे षडशीतिपदयुक्ताभ्रिगुप्रैषलक्षणया तस्यैव प्रति- प्रसवरूपोऽनुवादः ‘षड्डुिंशतिरित्येव ब्रूयादि' ति । 'न चतुस्त्रिंशदि ' ' त्यत्र तु चतुस्त्रिंशत्पदे तदादिकमन्त्रलक्षणया तन्निषेधो विधीयते, तत्पदमात्रनिषेधे षड्डुिंशतिरित्येवेत्यादेर नुवादत्वानुपपत्तेः । मन्त्रनिषेधे तु 'विहितप्रतिषेधाद्विकल्पसिद्धेः, अभावपक्षेऽतिदेशप्राप्तस्य षडशीतिपदयुक्ता धिगोरेव न्यायप्राप्तत्वेन तदनुवादत्वमुपपद्यते। आश्वलायनमते तु षड़ि शतिः। ‘षड्डुिंशतिश्चतुस्त्रिंशदेषां वह्न्यः' इत्यादिरूपस्याधिगुप्रैषस्य षडिं- शतिपदेन लक्षणयानुवादः । एतेन एवकारयुक्तवाक्येनोक्तप्रैषस्य प्रतिप्रसवविधिः । वाचनिकेन वाऽभ्रिगुप्रैषेण पाठप्राप्तस्य वैशेषिक- मन्त्रस्य बाघात् न चतुस्त्रिंशदि' ति निषेधो नित्यानुवादः । 2 1 विवक्षित. 2 वा प्राप्तस्य.