पृष्ठम्:A Sanskrit primer (1901).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXIX. 167 Exercise XXXIX. करोति पापं यो ऽज्ञानान्नात्मनो वेत्ति च क्षयम् । प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ २७ ॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते* ॥ २८ ॥ सर्वं वृत्तान्तं यथावृत्तमाचड्ढुम् ॥ १॥ शर्व इति प्राञ्चः शिवमा- चक्षते भव इत्युदञ्चः ॥ ३ ॥ प्रद्विषती भार्या किं मां द्वेक्षीत्यब्रवोत्प- तिः ॥ ३॥ पुराणेषु त्रिभुवनसर्गस्थितिप्रलयान्च्यासो व्याचष्टे । ४ । यो ऽस्मान्छेष्टि यं च वयं द्विष्मस्तमेभिर्मन्त्रैर्हनाम ॥ ५॥ यो ब्रह्मचर्य चरित्वा गुरुणानुज्ञाती यथाविधि स्वाति तं सर्वलोकपूज्यं स्नातकं विदुः ॥ ६ ॥ अनपराद्धं तवोपकर्वाणं कथं भोः पापात्मंस्त्वं मां हंसि ॥ ७ ॥ अशुचि- लिप्तमङ्गं मृदा प्रमृष्टमद्भिः परिमृढि ॥ ८ ॥ भवो दिवो भव ईष्टे पृ- थिव्याः ॥ ९॥ गां धयन्तीं परस्मै नाचक्षीत ॥ १०॥ बद्धमपि पृथ्वीराजे निर्दया (5 374, 6) यवना असिनाघ्नन् ॥ ११ ॥ 12. Hear the words of the learned man who explains (pres. part.) the-science-of-grammar. 13. Know that Rāma (acc.) is the son, famous in the-three-worlds, of Daçaratba, and the conqueror of Ravana, lord-of-Lanka. 14. Having sipped (अ-चम्) water thrice, one wipes the lips twice; according to others, once.** 15. Two warriors smote (अभि-हन्) with arrows the king-of-the-Angas, who had murdered their companions. 16. Kill without-hesitation even (fa) a teacher who approaches (past. pass. part.) in order to kill you. 17. Why dost thou consider (faz) me a Çūdra, though know- ing (ज्ञा ger.) my learning-and-conduct? 18. Do not hate the sons- of-Pāņdu. 19. The women whose-song-were-dead, having lamented greatly, wiped the tears from their eyes. 20. Thou, O Lord, rulest over bipeds and quadrupeds (gen.). । ।।

  • Refers to false witness before a court. An untruth where

small beasts (sheep, etc.) are concerned, involves the destruction of five ancestors; where cattle are concerned, of ten, etc.

    • सकदित्यन्ये.

Univ Calif - Digitized by Microsoft ®