पृष्ठम्:A Sanskrit primer (1901).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXII. 33 सूर्य 1.. sun. | asceticism; as m. subst., ascetic. स्थान n., place, spot, locality; तेजस्विन् courageous. stead. प्रथम, f. आ, first. स्वामिन् m., possessor, lord. मृत, f. ० (part. of मृ), dead, gfaa n., oblation. fallen. | Adj.: स्थित, f. आ (part. of स्था), आकृष्ट, f. °आ (part. of कृष् + ), standing. drawn, bent (as a bow). Indecl.: aufera suffering, doing acts of â to be sure, in sooth. & sound when you sohoq inq 7, sAeAje ppps/, Exercise XXII. गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारैः पश्यन्ति क्षितिपाश्चचश्वामितरे जनाः ॥ १० ॥ आ कर्णमाकृष्टेन धनुषा दिनु शरान्मुञ्चन्ति क्षत्रियाः । १। सूर्यश्च =इमाञ्च जगतो ज्योतिषी ।२। धनी वणिग्द्वारि स्थितेभ्यस्तपस्विभ्यो दापयेत् । ३। यज्ञेषु य ऋत्विजो यज॑षि पठन्ति ते ऽध्वर्यव उच्च- }। विश्वस्या भुवः सम्राट् पुरूरवा उर्वशीमप्सरसं पर्यणयत्तस्यां 6. Vत्रो ऽजायत । ५। कामस्य धनुषि ज्यायाः स्थाने ऽलयः शराणां थाने सुमनसस्तिष्ठन्ति । ६। प्राणिनां मनांसि जीविते सजन्ति । ७। परि वारि तडागान्नाल्या पार्थिवो ऽनाययत् । ८। मन्त्रिणः स्वामिने क- दापि न द्रुह्येयुः । ९ । एतस्या धेन्वाः पयो बालान्पितरावपायय- ताम् । १० । 11. Raise ye the voice in praise (dat.) of Hari. 12. In the cities of India dwell rich merchants and courageous warriors. 13. The praise of Purūravas was sung by Kālidāsa. 14. The king gave orders (91-977 caus.) to have his minister called (use or, recta). 15. The minds of ascetics must not dwell (सञ्ज) on riches (श्री, oc. sing.). 16. At night the moon gives light to all creatures. 17. One should sacrifice to the gods (cf. 99 in Voc. I) flowers, fruits, and milk, not living creatures. 18. The Apsarases lead into Heaven warriors fallen in battle. 19. In age (instr.), not in knowledge, 10 ) Univ Calif - Digitized by Microsoft ®