पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुद्रः पश्चिमदिविस्थतोऽकेतनयो धान्यप्रदेस्तामसः सम्प्रोक्तोऽथ विदिक्षु ये निगदितास्तत्रापि ते निन्दिताः उद्वेगः स्याद् धूमे शाने पाखरे भवति । ध्वाङ्क्ष कुलहानिः स्यात् सर्वविदिग्योनयस्ततो निन्या ॥२५॥ पाच्या केतुविधेयः स तु भवति विधानेषु निय शालायां दक्षिणस्यां मृगपतिरुदितः केतुयोनिश्व योग्यः । मातङ्गः केतुसिंहावपि च जनपतौ पश्चिमेस्याद् वृषोऽन्ये केतुः सिंहो गजथापि च निजनिजकोणालो प्येवमेव ॥ योनिः प्राणा एक पात्र यवस्माद् ग्राह्यस्तत्तद्योग्ययोनिप्रभेदः मृत्युर्वर्ण्यः सर्वगेहेष्वयं सर्वव्यापत प्राप्यतेऽस्मिन् गृहीते ॥ ११ ॥ आयाधिक्य व्ययतः सम्पाय सर्वथान्यथापत्तिः । नक्षत्रादिशुभत्वं ज्योतिःशास्त्रादिभिः सुविज्ञेयम् ॥ १५ ॥ बालत्व कौमार यौवनलथ वार्डक निधन च पञ्च वर्यास्येष्वन्त्य नेष्टं शिष्टाने वास्तुनीशनि ॥३॥ देवा योनिश्चतुर्था व्ययविधिरुक्तिश्च द्विघायो व्यथा प्वृक्षं विभादिवर्णास्तिथिरपि च तथा राशयो द्विप्रकाराः । त्रेधा वारो ध्रुवादिस्त्रिविध इति विकल्पेन योन्यादयः सु प्रोक्तेष्वेतेषु पूर्वोदित मंसिलमतं कार्यमावश्यकेन्यत् ॥२४॥ सामान्य परिणाहतः सुविहिता योन्यादयो दीर्घतो विस्तारेण व पादमानचरणाधिष्ठानतुरपि