पृष्ठम्:हितोपदेशः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७४) [ हितोपदेशे- अन्य छ- विषदिग्धस्य भक्तस्य दन्तस्य चालतस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ १२६॥ किच- यः कुर्यात्सचिवायत्ता प्रियं तव्यसने सति । सोऽन्धवज्जगतीपालः सीदेसंचारकैर्वना ॥ १२७ ॥ सर्वकार्येषु स्वेच्छात’ प्रवर्तते । तदत्र प्रमाण स्वामी । एतच्चाह जानामि । न सोस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्य साकाद्धं वीक्षते न कः ॥ १२८॥ सिहो विमृश्याह-६ भद्र। यद्ययेव तथापि सजीवकेन सह मम महान् स्नेह । पृश्य- कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ १२९ ॥ अन्यच्च- अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्धमन्दिरसोरेऽपि कस्य वह्नावनादरः॥ १३० ॥ दमनकः पुनरेवाह- देव ! स एवातिदोष । यतः- यस्मिन्नेवाधिकं चक्षुरारोहयात पार्थिवः । सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥१३१॥ शृणु देव । अप्रियस्यापि पथ्यस्य परिणामः सुखावहः। वक्ता श्रोता च यत्रास्ते रमन्ते तत्र सम्पदः ॥ १३२ ॥ त्वया च मूलभृत्यानपास्यायमागन्तुक. पुरस्कृत । एतच्चानुचित कृतम्। यत - मूलभृत्यान्परित्यज्य नागन्तून्प्रात मानयेत् । नातः परतरो दोषो राज्यभेदकरो यतः ॥ १३३ ॥ सिहो ब्रूते-'महदाश्चर्यम्, मया यदभयवाच दत्वानीत सवर्धितश्च, तत्कथ मह्य द्रुह्यति १ ' दमनको ब्रूते- देव ।।