सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहृद्भेदः. ] तत सजीवक आनीय दर्शन कारित. । पश्चात्तत्रैव परमप्रीत्या निवसति ॥ अथ कदाचित्तस्य सिहस्य भ्राता स्तब्धकर्णनामा सिह. समागत । तस्यातिथ्यं कृत्वा समुपवैश्य पिङ्गलकस्तदाहाराय पशु हन्तु चलितः । अत्रान्तरे संजीवको वदति--- देव । अद्य हतमृगाणा मासानि क १ ' राजाह * दमनककरटकौ जानीत ।' सजीवको ब्रूते--- ज्ञायता किमस्ति नास्ति वा १' सिहो विमृश्याह-

  • नास्त्येव तत् ।' सजीवको ब्रूते- कथमेतावन्मास ताभ्या खादितम् ?'

राजाह--* खादित व्ययितमवधीरित च । प्रत्यहमेष क्रम ।' सजीवको ब्रूते-

  • कथ श्रीमदेवपादानामगोचरेणेव क्रियते १' राजाह- मदीयागोचरेणैव क्रियते ।

अथ सजीवको ब्रूते--* नैतदुचितम् । तथा चोक्तम्-- | नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम् ।। कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः ॥ ८८ ।। अन्यच्च- कमण्डलुपमोऽमात्यस्तनुत्यागो बहुग्रहः । नृपते किंक्षणो मूर्खा दरिद्रः किंवराटकः ॥ ८९ ॥ स ह्यमात्यः सदा श्रेयान्काकिणीं यः प्रवर्धयेत् । कोशः काशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९०॥ किं चान्यैर्न कुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः॥ ९१ ॥ एतच्च राज्ञः प्रधान दूषणम् । पश्य-- । अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः ।। मोक्षणं दूरसंस्थान कोशव्यसनमुच्यते ॥ ९२ ॥ यत - क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया । परिक्षीयत एवास धनी वैश्रवणोपमः ॥ ९३ ॥ तदाकये स्तब्धकर्णो ब्रूते- शृणु भ्रात, । चिराश्रितावेतौ दमनककरटको सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपर च नियाप्रस्तावे यन्मया श्रुत तत्कथ्यते--