पृष्ठम्:हस्त्यायुर्वेदः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ [ ६ शल्यस्थाने अन्नप्रमाणं किं चास्य किंमात्रश्चान्दुको गजे ॥ किंमात्रं छोम हृदये किंमात्रं फुप्फुसै मुने ॥ ९ ॥ अत्रं किंमात्मकं विद्याङ्क स्थितोदको गजे ॥ क स्थितं छोम हृदयं पुीहा कौ यकृत्तथा ॥ ६ ॥ क नु बस्तियबद्धश्च परिमाणं च किं भवेत् । भुङ्के गभेदरस्थो वा न वा भुङ्गेऽथ भोजनम् ॥ ७ ॥ संधयः कति चास्थीनि केन मोद्यति हेतुना । केम पश्यति पाणि परिक्रामति तिष्ठति ॥ ८ ॥ केन स्तनति वै नागो लिण्डं सृजति मेहति ॥ उत्तिष्ठति निषीदेश्च निषण्णश्चानुवर्तते ॥ ९ ॥ विपद्यते तथा केन मैथुनं केन गच्छति । के बालाः कानि रोमाणि केशाः पक्ष्म च किं भवेत् ॥ १० ॥ कियन्मात्राणि च्छव्यः कति च दन्तिनाम् । श्रोस्रोतांसि केन जीपेंत भुक्तं च जीर्णे केन निरुहति ॥ ११ ॥ केन निद्रामुपादत्ते केन निद्रा न जापते ॥ ग्रणी केन दीप्ता स्यादविपाकः कथं भवेत् ॥ १२ ॥ वातपित्तवहाः काश्च शुक्रवाहाश्च काः स्मृताः ।। मेदोवहा रसवहाः शिरा रक्तवहाश्च काः ॥ १३ ॥ भांसास्थिमेदोमज्जानां वाहिन्यश्च शिराः कति ॥ प्रसारणाकुवनाद्याश्चेष्टाः काभिश्च चेष्टते ॥ १४ ॥ केन वा स्याद्विपन्नेन बस्ती मूत्रं प्रवर्तते ॥ अजरुतं मत्तनागानां मदो वाऽपि किमात्मकः ॥ १५ ॥ गजानां रोमकूपेभ्यः कस्मात्स्वेदो न वर्तते । मुखतः केवलं स्वेदः कान्तानां संप्रवर्तते ॥ १६ ॥ एवं मे पृच्छतो ब्रूहि सर्वमेव महामुने ॥ वारणानां वै नामानि यस्तावद्वत्तुमर्हसि ॥ १७ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ सौम्याऽऽप्रेयमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १८ ॥ १ क. किंमात्रकं । २ ख. "श्रेोन्दुको। ३ क, वृष्कौ। ४ क. मस्तिः प्रवृद्ध"। १ क. हेच्छति । ६ क. च यानि स्युस्ता” ।